Book Title: Kalavati Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 8
________________ कलावती/निजतनयामाका Her% | निजतनयामाकारयितुं निजभृत्यान् प्रेषयामास. जयसेनः कुमारोऽपि स्नेहतस्तेषां भृत्यानां हस्तैनिजभगिन्यै उपहारपदे सांशुकामंगदद्वयीमप्रेषयत्. अथ तत्रागतास्ते भृत्याः कुशलोदतनिवेदनपूर्वकं जयसेनबन्धुदत्तं सांशुकमंगदद्वयं कलावत्यै ददुः. ततस्ते नृपपार्श्व गत्वा कलावतीप्रेषणार्थ विज्ञप्तिं चक्रुः, परं राज्ञा सा न प्रेषिता, ततस्ते पश्चादलित्वा | निजनगरे समेत्य विजयसेनभूपाय तं वृत्तांतं निवेदयामासुः. अथ सा कलावती स्नेहभरेण स्वबंधुना प्रेषितमंगदरनिजहस्तयोः परिधाय प्रमोदभरमेदुरा गवाक्षस्था निजसखीभ्यः कथयामास-अहो ! येनेदमद्भुतं केयूरद्वंद्व प्रेषितं | तस्य मयि अतीवोत्कृष्टं प्रेम विलोक्यते, स सर्वदा चिरायुरेव भवतु ? प्रेम्णा प्रेषितं तेनेदं सुंदरं वस्तु मया चिरकालात्प्राप्त, तत्प्राप्तितश्चेदं मे जन्म सफलं मन्ये. एवंविधानि कलावत्या वचनानि श्रुत्वा सख्योऽप्यूचुः, हे सखि ! कुमुप्रत्यां चंद्र इव स त्वयिनूनं भुरिस्नेहं धारयति, अथ तासामेवंविधं वार्तालापं गवाक्षाघस्ताव्रजन स शंखराजाऽश| णोत्. तदा समुत्पन्नाधिकक्रोधः स नृपतिर्दध्यो-एवंविधं कलावत्यां / यथाऽकृत्यं प्रजायते // तदा विधोः समुत्पन्नांगारवृष्टिरहो ध्रुवं // 1 // अहो बुद्धिमद्भिर्जनः स्त्रीणां विश्वासो नैव कर्तव्यः, यतः-दुरितवनघनाली शोककासारपाली / भवकमलमराली पापतोयप्रणाली // विकटकपटपेटी मोहभूपालचेटी / विषयविषभूजंगी दुःखसारा कृशांगी // 1 // अनृतं साहसं माया / मूर्खत्वमतिलोभता // निःस्नेहत्वनिर्दयत्वे / स्त्रीणां दोषाः स्वभावजाः / / 2 / / आहारो | द्विगुणः स्त्रीणां / निद्रा तासां चतुर्गुणा // षड्गुणो व्यवसायश्च / कामश्चाष्टगुणः स्मृतिः // 3 // दर्शने हरते चित्त / स्पर्शने हरते बलं / / संगमे हरते वीर्य / नारी प्रत्यक्ष राक्षसी // 4 // यो मूर्ध्नि विधृतः कुंभः। पाशस्तस्यापि | %ASirs

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18