Book Title: Kalavati Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 11
________________ कलावती चरित्रं // 9 // // 9 // | विलापं चकार-अहो मे मूढचारित्व-महो मे मंदभाग्यता / / अहो मे निर्विचारित्व-महो मम कुशीलता॥१॥ किमेतदित्यसौ पृष्टो। विलपन्निति मंत्रिभिः॥ सलग्नं सानुतापं च वृत्तांतं निखिल जगौ ॥२॥क यामि किमु वा वच्मि / क विशामि करोमि का // आत्मनैव मयात्मासो। हंत कष्ट निपातितः॥३॥ अरेरे! तस्यां निर्दोषायामपि मया दोषसंभावना कृता! अविचार्यैव साहसं विधाय मयैतदकार्यमाचरितं, यतः-सगुणमपगुणं वा कुर्वता कार्यमादौ / परिणतिरवधार्या यत्नतः पंडितेन // अतिरभ सकृतानां कर्मणामाविपरी-भवति हृदयदाही शल्यतुल्यो विपाकः॥१॥ अरेरे! मया मौढयेन निर्दोषापि प्रिया त्यक्ता, तस्या भुजावपि छेदितो, अथाहं जनानां पुरःखास्यं कथं दशयिष्ये? अतोऽहं वह्निज्वलच्चितायामात्मघातमेव करिष्यामि. तत् श्रुत्वाऽमात्यादयः प्रचुः, हे खामिन् ! अथ पश्चात्तापेनालं, यता-एका तावन्मृता | देवी। केनापि निजकर्मणा / / अथात्महत्यां कर्तुं च / नोचिता सर्वथा तव // 1 // अतो भो विवेकिन ! त्वमात्महत्याकदा | ग्रहं मुंच? यतः-जीवन भद्राण्यवामोति / जीवन् पुण्यं करोति च // मृतस्य देहनाशः स्या-धर्माद्युपरमस्तथा // 1 // पौरा | मात्यादीना मित्यादियुक्तियुक्तवचांस्यप्यनादृत्य मोहमूढोऽयं शंखनृप आत्मघातार्थ वेगादरण्ये गंतुंलग्नः.तदास समयज्ञो | | दत्तो वणिक् कालक्षेपविधानार्थ मधुराक्षरस्तं शंखधरणीधवं प्राह, हे स्वामिन् ! प्रथमं यूयं जिनेश्वरप्रभोः पूजां कुरुन? यथा युष्माकं सर्वा आपदः स्वयमेव विलयं यास्यंति. एवंविधानि दत्तवचनानि स्वीकृत्य स शराजा प्रथम श्रीतार्थ| कर पूजयितुं जिनप्रासादे गतः, तत्र प्रभुप्रतिमा पूजयित्वोपाश्रये स्थितस्य श्रीअमिततेजोऽभिधमुनिवरस्य पार्श्वे वंदनार्थ 8 गतः, मुनिनापि तं योग्य विज्ञाय धर्मोपदेशो दत्तः, यथा-जीवाः संसारकांतारे। पूर्वकर्मवशेरिताः मृगा इव सदा SHRIRCRI-RIES

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18