Book Title: KALP Barsa SOOTRA
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 2
________________ दशाश्रुत. छेदसूत्र अन्तर्गत् “कल्पसूत्रं (बारसासूत्र) (मूलम्) .............. मूलं [-] ........... मनि दीपरत्नसागरेण संकलित......"कल्प(बारसा)सूत्रम्" मुलम् ___ प्रत सूत्रांक/ गाथांक श्रेष्टि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-प्रन्थाङ्कः १८. श्रीदशाश्रुतस्कन्धे, श्रीपर्युषणाकल्पाख्यं श्रीभद्रबाहुस्वामिविरचितम् श्रीकल्पसूत्रम्, दीप अनक्रम विख्यातिकारकः-शाह नगीनभाई घेलाभाई-जव्हेरी, अस्यैकः कार्यवाहकः। इदं पुस्तकं मुम्बय्यां शाह नगीनभाई घेलामाई जव्हेरी बाजार इत्यनेन 'निर्णयसागर'मुद्रणास्पदे कोलभाटवीथ्यां २३ तमे मन्दिरे रामचन्द्र बेस् शेडगेद्वारा मुद्रापितं प्रकाशितं च।। प्रथमसंस्कारे प्रति 1000. [All rights reserved.] मोहमयीपत्तने. बीरसंवत् २४४०. विक्रमसंवत् १९७०. क्राइष्टस्य सम् १९१४. पण्यं ८ आणकाः। - कल्पसूत्रस्य मूल "टाईटल-पेज"

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 145