Book Title: Jyotirvignan Shabda Kosh
Author(s): Surkant Jha
Publisher: Chaukhambha Krishnadas Academy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||श्री।।
सुरकान्तसंकलितः ज्योतिर्विज्ञानशब्दकोषः
-Smsex
अथ पञ्चाङ्गसर्गः-१ सर्वदा सर्वकार्येषु नस्ति तेषाममङ्गलम् । येषां हदिस्थो भगवान् मङ्गलायतनं हरिः ।।१।। लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।। येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ।।२।। स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ।।३।। सर्वेषारभ्यकार्येषु
त्रयस्त्रिभुवनेश्वरः । देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ।।४॥ विघ्नध्वान्त निवारणैक तरणिं कृत्स्नैः सदा सेवितं । श्रीविघ्नेशपदारविन्दयुगलं ध्यात्वा तथा भक्तितः स्वान्ते श्रीगुरुपादपद्मयुगलं कल्याणकल्पद्रुमं
ह्यत्र ज्योतिश्शब्दकोषं संप्रकुरुते सुर्कान्तः तद्ग्रन्थतः।।५।। पञ्चाङ्गपर्याया:-पञ्चाङ्गम्, पञ्जिः, पञ्जिका, पञ्जी, तिथिपत्रम्, तिथिपत्रिका, तिथिपत्री।
पञ्चाङ्गावयवनामानि–(१) तिथि:, (२) वारः, (३) नक्षत्रम्, (४) योगः, (५) करणम्, चेत्येतानि पञ्चाङ्गस्य पुञ्चावयवानि सन्ति।।
तदुक्तं
तिथिर्वारश्च नक्षत्रं योगः करणमेव च, पञ्चाङ्गस्य फलंश्रुत्वा गङ्गास्नानफलं लभेद् ' इति। अपि च-'वारो हरति दुःस्वप्नं नक्षत्रं पापनाशनम्। तिथिर्भवति गङ्गाया योग: सागरसङ्गमः। करणं सर्वतीर्थानि श्रूयते यत्र पञ्जिका' इति शब्दार्थचिन्तामणिः।१६।२।१।
For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 628