Book Title: Jyotirvignan Shabda Kosh
Author(s): Surkant Jha
Publisher: Chaukhambha Krishnadas Academy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिर्विज्ञानशब्दकोषः श्रीनाथः, श्रीपतिभम्, सनातनः, हरिः, हरिदेव:, शेषपर्यायास्तु विष्णुकर्णपर्यायत ऊहनीयाः।
धनिष्ठापर्यायाः-द्रविणम्, धनम्, धनिष्ठा, मन्दागा, वसु, वसुः, वसुदेवता, वसुदेवा, वसुदैवतम्, वसुदैवत्यम्, वासवम्, वित्तम्, श्रविष्ठा, स्वम्, स्वापतेयम्, शेषपर्यायास्तु धनपर्यायत: कल्पनीयाः।
शतभिषापर्यायाः-अपांपतिः, अप्पति:, अम्बुपः, अम्भोऽर्यभम, कार्यः, कीलालेशः, क्षीरेशः, जलेशः, तोयपः, पाथोनाथः, पाथोऽर्य:, पाशी (इन्), प्रचेता: (अस्), प्राचेता: (अस्), प्राचेतसम्, भिषक् (ज), यादोऽर्यः, वनपः, वरुणः, वरुणदेवता, वरुणदेवा, वरुणदैवतम्, वरुणदैवत्यम्, वरुणभम्, वारीश:, वारुणम्, वारुणी, शतम्, शततारका, शततारा, शतभिष:, शतभिषम्, शतभिषक् (ज्), शतभिषा, संवरविभुभम्, सर्वतोमुखपः, शेषपर्यायास्तु वरुणजलपतिपर्यायत: कल्पनीयः।।
पूर्वाभाद्रपदापर्यायाः-अंघ्रिः, अजः, अजचरणम्, अजपदम्, अजपत् (द्), अजपादः, अजपात् (द्), अजांघ्रिः, अजैकचरणम्, अजैकपादः, अजैकपात् (द), अजैकपाददैवतम, अजैकपाददैवत्यम्, अजैकांघ्रिः, आजम्, आजैकपदः आजैकपदम्, एकांघ्रिः, ओजपात् (द), छागपात् (द्) छागैकपात् (द्), पूभा, पूर्वप्राप्ठपदम्, पूर्वप्रोष्ठपदर्भकम्, पूर्वाप्रोष्ठपदा, पूर्वाप्रोष्ठपाद:, पूर्वप्राष्ठपादः, पूर्वाभाद्रपदा, पूर्वाभाद्रपात् (द्) पूर्वाभाद्रा, प्राग्भाद्रः, प्रोष्ठपदः, प्रोष्ठपत् (द्), प्रौष्ठपदा, प्रौष्ठपात् (द्), भद्रः, भद्रतारका, भद्रातारा, भद्रपदः, भद्रपदा, भद्रभम्, भद्रक्षम्, शेषपर्यायास्त्वजैकांघ्रिपर्यायत ऊहनीयाः।।
उत्तराभाद्रपदापर्यायाः-अहिर्बुध्निः, अहिर्बुध्न्यः, अहिर्बुध्न्यदेवता, अहिर्बुध्न्यदेवा, अहिर्बुध्न्यदैवम्, अहिबुध्न्यदैवतम्, अहिर्बुध्न्यदैवत्यम्, आहिर्बुध्नम्, आहिर्बुध्न्यम्, उत्तरभद्रका, उत्तरभाद्रम्, उत्तरादिभाद्रपदा:, उत्तराप्रोष्ठपादः, उत्तराप्रोष्ठपात् (द्), उपान्त्यभम्, उभा, परभाद्रपदा, परभाद्रपात् (द) उत्तराभाद्रपदा, उत्तराभाद्रपात (द्), बुधिनः, बुध्न्यम्, बुध्यभम्, शेषपर्यायास्त्वहिर्बुध्न्यादि पर्यायत: प्रकल्प्याः ।
रेवतीपर्यायाः-प्रन्तगतभम्, प्रान्तगतभम्, अन्तगतभम्, अन्त्यम्, अन्त्यभम्, आन्त्यम् नष्टदशनः, नष्टरदः, पूषदेवता, पूषदेवा, पूषदैवतम्, पूषदैवत्यम्, पूषभम्, पूषा (अन्), पौष्णम् पौष्णभम्, पौष्णी, रेवती, विरदः, स्तोमनष्टरदभम्, शेषपर्यायास्तु दन्तपूषादिपर्यायत ऊहनीयाः।
एकयोक्त्या त्रिपूर्वापर्यायाः-त्रिकपूर्वा, त्रिपूर्वा, पूर्वात्रयम् 'पूर्वाफाल्गुनी-पूर्वाषाढापूर्वाभाद्रपदाः'। इति।
तद्वत् व्युत्तरापर्याया:-उत्तरात्रयम्, त्रिकोत्तराः, व्युत्तरा:, 'उत्तराफाल्गुन्युत्तराषाढोत्तरा-भाद्रपदाः।
इति। .
तद्वदाषाढाद्वयपर्यायाः-आषाढाद्वयम् ‘पूर्वाषाढोत्तराषढे' इति।
तद्वत् पूर्वोत्तरात्रयपर्यायाः-त्रियमली, त्रियुग्मतारा, त्रियुग्मी, पूर्वोत्तरात्रयम् पूर्वाफाल्गुन्युत्तराफाल्गुनी-पूर्वाषाढोत्तराषाढापूर्वाभाद्रोत्तराभाद्रपदाः इति।
तद्वद्भाद्राषाढाद्वयपर्याया:-भाद्राषाढाद्वयम् ‘पूर्वाभाद्रपदोत्तराभाद्रपदा पूर्वाषाढोत्तराषाढा:' इति।
तद्वत् फल्गुयुग्मापर्यायाः-फल्गुयुग्मापूर्वाफाल्गुन्युत्तराफाल्गुन्यौ' इति। कद्वयपर्याया:-कद्वयम् ‘रोहिण्यभिजिती' इति।
For Private and Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 628