Book Title: Jyotirvignan Shabda Kosh
Author(s): Surkant Jha
Publisher: Chaukhambha Krishnadas Academy

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० ज्योतिर्विज्ञानशब्दकोषः (१०) गण्ड:, (११) वृद्धि:, (१२) ध्रुव:, (१३) व्याघातः, (१४) हर्षण:, (१५) वज्रम्, (१६) सिद्धि:, (१७) व्यतिपातः (व्यतीपात :), (१८) वरीयान् ( ईयस्), (१९) परिघः, (२०) शिव:, (२१) सिद्ध:, (२२) साध्य:, (२३) शुभ:, (२४) शुक्ल:, (२५) ब्रह्मा (अन्), (२६) ऐन्द्र:, (२७) वैधृतिश्चेत्येते विष्कम्भादयः सप्तविंशतियोगाः स्युः । कतिघटीवर्ज्ययोगनामानि – विष्कम्भः, अतिगण्डः, शूलम्, गण्डः, व्याघातः, वज्र :, परिघश्चेति । सर्वत्याज्ययोगनामानि - व्यति (ती) पातः, वैधृतिश्चेति। तदुक्तम् ग्रन्थान्तरे विरुद्धसञ्ज्ञा इह ये च योगास्तेषामनिष्टः खलु पाद आद्यः । सवैधृतिस्तु व्यतिपातनामा सर्वेऽप्यनिष्टाः परिघस्य चार्द्धम् ।। तिस्त्रस्तु योगे प्रथमे सवज्रे, व्याघातसंज्ञे नव, पञ्च शूले । गण्डेऽतिगण्डे च षडेव नाड्यः, शुभेषु कार्येषु विवर्जनीयाः । । इति । तिथ्यादीनां क्षयवृद्धिभेदौ तिथिक्षयः, तिथिवृद्धिः । नक्षत्रक्षयः, नक्षत्रवृद्धिः । योगक्षयः, योगवृद्धिः । तिथ्यादीनां क्षय-वृद्धि-घटी प्रमाणं यथा - षड्वट्यस्तिथिक्षयप्रमाणम्, एवं पञ्चघट्यस्तिथिवृद्धिप्रमाणम्, तदुक्तं धर्म्मशास्त्रे - ' बाणवृद्धी रसक्षयः । इति । सांघ्रिवेदघट्यो नक्षत्रक्षय: ४ / १५ एवं सदलषङ्घट्यो नक्षत्रवृद्धिः ६ / ३० विज्ञेया । अष्टघट्यो योगक्षयः । तथा व्यंप्रियम घट्यौ योगवृद्धि १/४५/५५ प्रमाणं ज्ञेयम् । तदुक्तं मकरन्द विवरणे 'सांघ्रिसिन्धुरससिन्धुरप्रमा तारकातिथियुजां क्षयप्रमा । नाडिकासु सदलाङ्गमार्गणा व्यंघ्रिलोचनमिता मताचितिः । इति । ज्योतिर्विदाभरणेऽपि - 'वृद्धिक्षयौस्तः परमौ तिथौ सदा व्यर्द्धा रसाः सांघ्रिरसाश्च नाडिकाः । सनेमतर्काः सपदार्णवास्तु भेनिस्त्र्यंशदोषौ द्विरदा युतौ क्रमात् । इति । करणपर्यायाः – करणम्, कर्म्मवाटीखण्डम्, कर्मवाट्यर्द्धम्, कलाखण्डम्, कलादलम्, कलार्द्धम्, तिथिखण्डम्, तिथिदलम्, तिथ्यर्द्धम् चेति । करणभेदौ (१) चरकरणम् (२) स्थिरकरणम् चेति करणस्य द्वौ भेदौ स्याताम्। तत्रादौ चरकरणनामानि - (१) बव:, (२) बालव:, (३) कौलव:, (४) तैतिल:, (५) गर:, (६) वणिजः, (७) विष्टि:, चैतानि सप्तचरकरणानि स्युः । तदीशभेदा: - ( १ ) इन्द्र:, (२) ब्रह्मा अन्), (३) मित्र:, (४) अर्यमा (अन्), (५) भूः, (६) श्री:, (७) यमश्चैते चरकरणपतयः स्युः । स्थिरकरणनामानि – (१) शकुनि:, (२) चतुष्पदः (चतुष्पात), (३) नाग:, (४) किंस्तुघ्नः, चैतानि चत्वारि स्थिरकरणानि स्युः । विष्टिपर्यायाः – ईशजा, भद्रा, भैमिका, भैमी, विट् (घ्), विष्टिः, शम्भुजाः, शम्भुभवा । ' इति । ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे पञ्चाङ्गसर्गः प्रथमः ॥ १ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 628