Book Title: Jyotirvignan Shabda Kosh
Author(s): Surkant Jha
Publisher: Chaukhambha Krishnadas Academy

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः मृगशीष्णिभम, मृगी, मृगोत्तमाङ्गम, रजनिकृत् (त्), राजभम्, राज्यम्, रुरः, रुरुशिरा: (अस), रुरूत्तमाङ्गम, शशभृत् (त्) शशाङ्कभम्, शशिभम्, शीतद्युतिः, सौम्यम्, शेषपर्यायास्तु चन्द्रमृगमस्तकपर्यायत ऊहनीयाः। आर्द्रापर्यायाः०-आर्द्रम्, आर्द्रा, ईश:, ऐशम, कालिनी, गिरिश:, चन्द्रशेखरः, त्रिनयन:, त्रिनेत्रक्षम्, पुरजित् (द्), भर्गः, भावम्, राजमौलि:, रुद्रः, रुद्रदैवत्यम्, रौद्रम्, रौद्री, रौद्यम्, शः, शङ्करः, शिवः, शूलभृत् (द्), शूली (इन्), शैवम्, हरसंज्ञकः, हारम्, हुताशरेता: (अस्) शेषपर्यायास्तु शिवपर्यायत: कल्पनीयाः। पुनर्वसुपर्याया:-अदितिः, अदितिदैवतम्, अद्री, अमरमाता (तृ), आदितेयम्, आदित्यम्, कश्यपभीरुः, काश्यपी, काश्यपीतारा, त्रिदशेन्द्रसूः, देवप्रसूः, देवमाता (तृ०), देवाम्बिका, पुनर्भम्, पुनर्वसुः, पुनर्वसू, माता (तृ०), मित्रजननी, यामको, सुरसवित्री, सुरसूः, सुराम्बा, सुरजननी, शेषपर्यायास्तु अदितिकश्यप-देव-मातृपर्यायत ऊहनीयाः। तिष्यपर्यायाः-अङ्गिरा: (अस), अमरेज्य:, अमरेड्यः, आङ्गिरसम्, आर्य:, इज्यः, इन्द्रमन्त्री (इन्), ऐज्यम्, गीष्पति:, गुरुः, गुरुदैवतम्, गुरुदैवत्यम्, गौरवम्, जीव:, जैवम्, तिष्यः, धैषणम्, पुष्यः, पूज्यः, योग्य, वासवार्च्यभम्, सिद्धः, सिध्यः शेषपर्यायास्तु अङ्गिरोगुरुशक्रपर्यायत: कल्पनीयाः। ___ आश्लेषापर्याया:-अश्लेषा, अहिः, आशीविषभम्, आत्रैषा, आश्लेषम्, आश्लेषा, आश्लेषिका, आह्यम्, उरगः, कद्रुजभम्, कद्रूजः, कुण्डली (इन्), दन्दशूकः, द्विरसनम् नागदेवा, नागदैवतम्, नागदैवत्यम्, फणभृत (द), फणी (इन्), भुजगाधिपः, भुजङ्गः, भौजङ्गम, व्यालः, व्यालराट् (ज), श्लेषा, सर्पदेवा, सर्पदैवतम्, सर्पदैवत्यम्, सर्पोऽघाः, सार्पम्, सापी, शेषपर्यायास्तु सर्पपर्यायत ऊहनीयाः।। ___ मघापर्यायाः-आदिजा: (पु०ब०) आदिप्रभवा: (पु०ब०) आदिभुवः (पु०ब०) कव्यभुक . (ज्), जनकः, पितरः (पु०ब०), पिता (तृ), पितृजनकः, पितृदेवधिष्ण्यम्, पितृदेवा, पितृदैवतम्, पितृदैवत्यम्, पित्र्यम्, पित्र्या, पूर्वजा: (पु०ब०), पैत्रम्, पैत्र्यम्, पौर्वजम्, मखा, मघः, मघा, शेषपर्यायास्तु पितृपर्यायत ऊहनीयाः। पूर्वाफाल्गुनीपर्याया:--पुफा, पूर्वफल्गुभम्, पूर्वफाल्गुः, पूर्वयोनिः, पूर्वाफाल्गुनी, फाल्गुनी, भगः, भगदेवत्यम्, भागम्, भाग्यम्, भाग्यभम, योनिः, योनिदेवता, योनिदेवा, योनिदैवतम, योनिदैवत्यम्, शेषपर्यायास्तु योनित: कल्पनीयाः। उत्तराफाल्गुनीपर्यायाः-अदितिसुतः, अर्यमदेवता, अर्यमदेवा, अर्यमदैवतम्, अर्यमदैवत्यम्, अर्यमा (अन्), अर्यम्णम्, आर्यभम्, आर्यम्णम्, उत्तरफल्गुभम्, उत्तरफाल्गुः, उत्तराख्यं, उत्तराफाल्गुनी, मतान्तरे-भगम, शेषपर्यायास्तु अर्यमत: कल्पनीयाः।। हस्तपर्यायाः-अरुणः, अर्कः, आरुणम्, आर्कम्, ऐनम्, करः, तैक्ष्णकरम्, दिनेशभम्, दो: (ए), पाणिः, बाहुः, भवसुः, भवसूः, भानवम्, भानुः, भानुभम्, भुजः, रविः, रावेयम्, शयः, सवितृदेवता, सवितृदेवा, सवितृदैवतम्, सवितृदैवत्यम्, सावित्रम, हस्तः, हस्ता, शेषपर्यायास्तु हस्तार्कपर्यायत: प्रकल्प्याः । चित्रापर्यायाः-चित्र:, चित्रम्, चित्रा, तक्षा (अन्), त्वष्टा (ष्ट), त्वष्टदेवता, त्वष्टदेवा, त्वष्टदैवतम्, त्वष्ट्दैवत्यम्, त्वाष्ट्रम्, देवरथकारभम्, देवशिल्पिः, देवशिल्पी (इन्), देवसूत्रधारः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 628