Book Title: Jyotirvignan Shabda Kosh
Author(s): Surkant Jha
Publisher: Chaukhambha Krishnadas Academy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चाङ्गसर्गः ली, लू, ले, लो (भरणी); आ, ई, ऊ, ए (कृत्तिका); ओ, वा, वी, वू (रोहिणी); वे, वो, का, की (मृगशीर्षम्) कू, घ, ङ, छ (आर्द्रा); के, को, हा, ही (पुनर्वसुः); हू, हे, हो, डा (तिष्यः), डी, डू, डे, डो (आश्लेषा)। मा, मी, मू, मे, (मघा)। मो, टा, टी, टू, (पूर्वाफाल्गुनी)। टे, टो, पा, पी, (उत्तराफाल्गुनी)। पू, ष, ण, ठ, (हस्त:); पे, पो, रा, री (चित्रा); रू, रे, रो, ता (स्वाती), ती, तू, ते, तो (विशाखा); ना, नी, नू ने (अनुराधा); नो, या, यी, यू, (ज्येष्ठा), ये, यो, भा, भी, (मूलम्)। भू, ध, फ, ढ, (पूर्वाषाढा)। भे भी, जा, जी, (उत्तराषाढा)। जू, जे जो खा, (अभिजित्)। खी, खू, खे, खो, (श्रवण:)। गा, गी, गू, गे, (घनिष्ठा)। गो, सा, सी, सू, (शतभिषा)। से, सो, दा, दी, (पूर्वाभाद्रपदा); दू, थ, झ, ञ (उत्तराभाद्रपदा); दे, दो, चा, ची (रेवती); इति नराणां राशिनाम्नेऽश्विन्यादिनक्षत्रतूर्यपादानां विशेषसंज्ञाः। इह प्रसङ्गात् नाम्न आद्यक्षरनिर्णय उक्तो 'ज्योतिस्तत्त्वे'-५,५६।
‘अक्षराङत्रणा नोक्ता आदौ नाम्नो न सन्ति ते।।
यदा भवन्ति गजडा विज्ञेयास्ते यथाक्रमम्' ।।इति॥ नामपर्याया:-अभिख्या, अभिधा, आख्या, आह्वयः, आह्वा, गोत्रम्, नाम (अन्) नामधेयः, संज्ञा। उक्तं च' हैमे-अथाह्वयोऽभिधा। गोत्रसंज्ञा नाम धेयाऽऽख्याऽऽह्वाऽभिख्याश्च नाम चेति २/२
अश्विनीपर्यायाः-अमृतादनवैद्यभम्, अश्विनी, अश्वियुक्, आदिभम्, आद्यम्, तुरङ्गः, त्रिदशदोषवित्-द, दस्रदेवता, दास्रम, दास्रदैवत्यम, देवदोषज्ञौ, देववैद्यभम, नासत्यौ, प्रथमभम, यमलौ, यमौ, वालिनी, सुरचिकित्सको, सुरभिषजौ (ज्), सुरवैद्यभम्, हयः, शेषपर्यायास्तु नासत्याश्वश यौगिकशब्दतश्चोहनीयाः।
भरणीपर्यायाः-अन्तकः, अपभरणी, आन्तकम् काल:, कृतान्त:, दण्डधरः, दण्डेश:, भरणि, भरणिः, भरणी, यमः, यमदेवता, यमदैवतम् यमदैवत्यम्, याम्यम्, याम्यभम्, योग्या, शमनः, शामनम्, सूरजः, सौरिः, शेषपर्यायास्तु यमपर्यायत ऊहनीयाः।
कृत्तिकापर्यायाः-अग्निः, अग्निदेवा, अग्निदैवतम्, अग्निदैवत्यम्, अनलः, आग्नेयम्, कार्शानवम्, कृत्तिका, कृशानुः, दहन:, बहुला, वह्निः, शिखी (इन्), शौच्यम्, हविर्भुक् (ज्), हव्यवाहः, हव्यवाहभम्, हुतभुक (ज्), हुतवहः, हुताशन:, हौतभुजम्, हौतवहम्, शेषपर्यायास्तु अग्निपर्यायत ऊहनीयाः।
रोहिणीपर्यायाः-अजः, अजतारा, अजरवृद्धभम्, कः, कमलजः, कमलयोनि:, कमलागार:, चतुरास्यः, तामरसोदय: द्रौहिणम्, धाता (तृ), धातृभम्, निर्जरज्येष्ठभम्, पङ्कजप्रभवः, पद्यतनयः, प्रजापतिः, प्रजापतिदैवतम्, प्राजापत्यम्, प्राजेशम्, ब्रह्मा (अन्) ब्राह्मयम्, ब्राह्मी, ब्राह्मम्, रोहिणी, विधात्र्यम्, विधि:, विरश्चः, विरिश्च:, विरिचिः, वेधाः (अस्), वैधसम्, वैरञ्चम्, शकटम्, शतानन्दभम्, सरोजनिलयः, शेषपर्यायास्तु ब्रह्मशकटपर्यायत: कल्पनीयाः। ___ मृगशीर्षपर्यायाः- आग्रहायणी, आब्जम्, इन्दुः, उडुपः, उषार्य:, ऐन्दवम्,
ओषध्यर्य:, कुरङ्गमूर्द्धा (अन्), चन्द्रदैवत्यम्, चन्द्रमाः (अस्), चान्द्रम्, चान्द्रमसम्, तमीशतारका, तरलतारकाभम्, न्यवृत्तमाङ्गम्, भार्य: मस्तकम्, मार्गः मार्गायणी, मृगः, मृगशिरः (अस्), मृगशिराः, मृगशिराः (अस्), मृगशिरास्तारका, मृगशीर्षम्, मृगशीर्षा,
For Private and Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 628