Book Title: Jambudwip Pragnapati Namak Mupangam Part_1 Author(s): Shantichandra Gani Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 7
________________ Jain Education स्प्रिकादिपश्चवर्णाः पचोपाङ्गानि, तथाहि - अन्तकृद्दशांगस्य कस्पिका ८ अनुत्तरोपपातिकदशाङ्गस्य कस्यात्रतंसिका ९ प्रश्नव्याकरणस्य पुष्पिता १० विपाकश्रुतस्य पुष्पचूलिका ११ दृष्टिवादस्य वृष्णिदशा १२ इति । अत्र च उपाङ्गमै सामाचार्यादौ कश्चिदशेऽप्यस्ति अंगानां च मध्ये द्वे आये अने श्रीशीलांकाचार्यैर्विवृते सः, शेषाणि नवाङ्गानि श्रीअभयदेवसूरिपादैर्विवृतानि सन्ति, दृष्टिवादस्तु धीरनिर्वाणात् वर्षसहस्रे व्यवच्छिन्न इति न तद्विवरणप्रयोजनं, उपा ज्ञानां च मध्ये प्रथममुपाङ्गं श्रीअभयदेवसूरिभिर्विवृतं, राजप्रश्रीयादीनि पट् श्रीमलयगिरिपादैविवृतानि पञ्चोपाङ्गमयी निरयावलिका च श्रीचन्द्र [प्रभ ] सूरिभिर्विवृता, तत्र प्रस्तुतोपाङ्गस्य वृत्तिः श्रीमलर्वगिरिकृताऽपि संप्रति कालदोषेण व्यवच्छिन्ना, इदं च गम्भीरार्थतयाऽतिगहनं तेनानुयोगरहितं मुद्रितराजकीयकमनीयकोशगृहमिव न सदर्थार्थिनां हस्तार्पितसिद्धिकं सञ्जायत इति कल्पितार्थकल्पनकल्पद्रुमायमाणयुगप्रधानसमामसम्प्रतिविजयमानगच्छमायकपरमगुरुश्रीहीरविजयसूरीश्वरनिर्देशेन कोशाध्यक्षाज्ञया प्रेष्येणेवोन्मुद्रणमिष मया सदनुयोगः प्रारभ्यते, स च चतुर्द्धा - धर्मकथानुयोग उत्तराध्ययनादिकः गणितानुयोगः सूर्यप्रज्ञत्यादिकः द्रव्यामुयोगः पूर्वाणि सम्मत्यादिकश्च चरणकरणानुयोगथ | आचाराङ्गादिकः, प्रस्तुतशास्त्रस्य क्षेत्रप्ररूपणात्मकत्वात् तस्याश्च गणितसाध्यत्वाद् गणितानुयोगेऽन्तर्भावः, नन्वेवं चरणकरणात्मकाचारादिशास्त्राणामिव नास्य मुक्त्यङ्गता, साक्षात् मोक्षमार्गभूतरलत्रयानुपदेशकत्वात् इति चेत्, न १ समुद्धातपद्दे परिधिपरिमाणानयनं गणितं च जम्बूद्रीपप्रज्ञत्यादावनेकशो भावितं क्षेत्रसमाखटीकातो जम्बूद्वीपप्रज्ञसिटीकातो वा वैदितम्येति जीवा. (हीर.) tional For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 768