Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 10
________________ अनुयोगफलादि. श्रीजम्बूद्वीपशान्तिचन्द्रीया वृचिः ॥३॥ अथवा 'शास्तुःप्रामाण्ये शाखप्रामाण्य मिति आधसम्बन्धस्यैव प्रामाण्यग्रहार्थमपरसम्बन्धनिरूपणं, हि विदिक्परम तस्याः सत्वानुग्रहैकमवृत्तिमन्तो भगवन्तो जातूपेयानुपयोगि भाषन्ते, भगवचाभङ्गादिति, अथवा योगा-बवसर, ततः प्रस्तुतोपाङ्गस दाने कोऽवसर इति !, उच्यते, उपाङ्गस्याङ्गार्थानुवादकतयाङ्गस्य सामीप्येन वर्तमानाब एवैतदीयाङ्गस्याबसरः स एवास्यापीति, तत्राबसरसूचिका इमा गाथा:-"तिवरिसपरियायस्स उभाचारपकप्पनाममझावगं । पहिसस्स य सम्म सूअगडं नाम अंगति ॥१॥दसकप्पव्ववहारा संवच्छरपणगदिक्खियस्लेव ।हाणं समवाओकि अंगे ते अहवासस्स ॥२॥दसवासस्स विवाहो एगारसवासगस्स य इमेज। खुद्धियविमाणमाई अमायणा पंच नावा। बारसवासस्स तहा अरुणोवायाइ पंच अज्झयणा । तेरसवासस्त्र वहा उहापासुबाच्या चरो चरसवासास वहा आसीविसभावणं जिणा विति ॥ पण्णरसवासगस्स व दिहीविसभावणं तहय ॥५॥ सोलसवासाईसु य एत्तरबहिषा जहसंखं । चारणभावणमहसुविणभावणा तेअगनिसग्गा ॥६॥ एणवीसगस्स विडीवायो दुपारनं बंधी पुण्णा बीसवरिसो अणुवाई सव्वसुत्तस्स ॥७॥" इंति, अन पञ्चवस्तुकसूत्रे दशवर्षपर्यायस्य साधोः भगवयनमहाऽवसरख | ८० R . १.40 14. १२ व०१३व०१४ व०१५२0१६५०१५ ला०प्र० ० ८०० व्य स्वा० स० व्या• इडि०५ अरु. ५ उत्था० आशी. रष्टि• चार. महाख• तेजो• रष्टिवावः सर्वश्रुत Jain Education in For Private & Personal use only IAniainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 768