Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
8 तस्मिन् परिकर्मणि, सञ्चित्तद्विपदद्रव्योपक्रमो यथा मनुष्याणां वर्णकर्णस्कन्धनकवृक्ष्यादिकरणं, सचित्तचतुष्पदद्रव्यो-18
पक्रमो यथा हस्त्यादीनां शिक्षाद्यापादनं सचित्तापदद्रव्योपक्रमो यथा वृक्षादेवृक्षायुर्वेदोपदेशाद् वृद्यादिगुणकरणं,19 वस्तुविनाशे पुनस्त्रिविधोऽपि सचित्तद्रव्योपक्रमस्तेषामेव मनुष्यादीनां खड्गादिभिर्विनाशकरणं, अचित्तद्रव्योपको द्विविधः-परिकर्मणि वस्तुविनाशे च, तत्र परिकर्मणि यथा पद्मरागमणेः क्षारमृत्पुटपाकादिना नैर्मस्यांपादन, बस्तु विनाशे च तेषामेव विनाशनं, मिश्रद्रव्योपक्रमोऽपि द्विविधः परिकर्मणि वस्तुविनाशे च, तत्र परिकर्मणि कटकादिभूषितपुरुषादिद्रव्यस्य गुणविशेषकरणं, वस्तुविमाशे विवक्षितपर्यायोच्छेदः, तथा क्षेत्रकालोपक्रमावपि द्विविधः-परिकर्मणि वस्तुविनाशे च, तत्र क्षेत्रम्-आकाशं तच्चामूर्त नित्यं चेति न तस्य परिकर्मरूपो विनाशरूपो या उपक्रमो परते तथापि मंचाः कोशन्तीत्यादिन्यायादुपचारेण तदाश्रितस्येक्षुक्षेत्रादेहलादिभिः परिकर्म गजबन्धमादिभिस्तु विनाश इति, एवं कालस्थापि पूर्वोक्तन्यायेन उपक्रमासम्भवेऽपि शंक्वादिच्छायादिभिर्ययथार्थपरिज्ञामं स परिकर्मणि कालोपक्रमः, यच्च ग्रहनक्षत्रादिचारैरनिष्टफलदायकतया परिणमन स विनाशे कालोपक्रमः, तथा व लौकिकी वागपि-अमुकेश ग्रहेण नक्षत्रेण वा इत्थमित्थं गच्छता विनाशितः काल इति, भावोपक्रमो द्विधा-आगमतो नोआगमसथा, आगमन उपक्रमशब्दार्थस्य ज्ञाता तत्र चोपयुक्तः "उपयोगो भाषनिक्षेष इति वचनादिति, नौआगमतो द्विधा अशान्त पर स्तश्च, सम्राघो जामातृपरीक्षकब्राह्मणीवेश्यामात्यानामिष संसाराभिवर्धिनाऽध्यवसायेब परभावोपक्रमणाम
Jain Educatio
n
al
For Private Personal Use Only
|prww.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 768