Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ उपक्रमा दीनि. श्रीजम्बू- ख्यासितशास्त्रस्य नामादिभिर्व्यसनमित्यर्थः निक्षेपो न्यासः स्थापनेति पर्यायाः, एवमनुगमनमनुगम्यतेऽनेनास्मिन्नस्माद्वीपशा दिति वाऽनुममः-निक्षिप्तसूत्रस्यानुकूलः परिच्छेदोऽर्थकथन मितियावत् , एवं नयनं नीयतेऽनेनास्मिन्नस्मादिति वा मच:न्तिचन्द्रीया वृत्तिः अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेदः, एकेनैव धर्मेन पुरस्कृतेन वस्त्वङ्गीकार इत्यर्थः । उपक्रमादिवासणाकि स्थंन्यासे किं प्रयोजनमिति', उच्यते, न ह्यनुपक्रान्तमसमीपीभूतं निक्षिप्यते न चानिक्षिप्तं नामादिभिरर्थतोऽमुनम्बते, ॥५॥18न चार्थतोऽननुगतं नयैर्विचार्यते इतीदमेव क्रमप्रयोजनं, उक्तं च-दारकमोऽयमेष उ निक्खियह जेण मासमीपस्थं अणुगम्मइ नाणथं नाणुगमो मयमयविहूणो ॥१॥"त्ति । तदेवं फलादीयुक्तानि, साम्प्रतमनुयोगद्वारभेदभणनपुरस्सरमिदमेवाध्ययनमनुर्विचिन्त्यते, तत्रोपक्रमो द्विधा-लौकिक शास्त्रीयश्च, सत्र आयः पोहा-मामस्थापनाद्रबक्षेत्रकालभावभेदात्, नामस्थापने सुप्रतीते, द्रव्योपक्रमो द्विधा-आगमतो मोआगमतश्च, आगमत उपक्रमवारदार्थस्य ज्ञाता, तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य'मिति वचनात् , नोआगमतस्त्रिविधो-ज्ञशरीरभष्वशरीरतव्यतिरिक्तदान तत्र यदुपक्रमशब्दार्थज्ञस्य शरीरं जीवविप्रमुक्तं सिद्धशिलातलादिगतं तद्भूतभावत्वात् शरीरद्रव्योषक्रमी, यस्तु पाट-13 को नेदानीमुपक्रमशब्दार्थमवबुध्यते अथ चावश्यमावस्यां भोत्स्यते स भाविभावनिबन्धमत्वात् भव्यनरीरद्रयोक्कम शरीरभव्यशरीरव्यतिरिक्तखिविधा-सचित्ताचित्तमिश्वमेदात्, तत्र सचित्तद्रव्योपक्रमो द्विपदचतुष्पदापदोपाधि-19 दभिन्नत्रिविधः, पुनरेकैको द्विविधः-परिकर्मणि वस्तुविनाशे च, तत्रावस्थितस्यैव द्रव्यस्य गुणविशेषापादनं परिकर्म MOH॥५ ॥ Jan Education in ForPrivate&Personal use Only HOlinelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 768