Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
द्वीपशा
श्रीजम्बू-18 श्रुतादिनिमित्तमाचार्यभावावधारणरूपः, अनेनेहाधिकारः, अथानुयोगाङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधान-8 उपक्रमा
| मनर्थकम् , अतदङ्गत्वात् , तदसम्यक्, तस्याप्यनुयोगाङ्गत्वाद्, यद्भाष्यकार:-"गुरुचित्तायत्ताई वक्खाणंगाई जेण8 न्तिचन्द्री
दीनि. या वृत्तिः
सवाई। तेण जह सुप्पसन्नं होइ तयं तं तहा कजं ॥१॥" आह-यद्येवं तर्हि गुरुभावोपक्रम एव दर्शनीयः न शेषाः,18 18| निष्प्रयोजक (न) त्वादिति, न, गुरुचित्तप्रसादनार्थ तेषामप्युपयोगित्वात् , तथाहि-बालग्लानादिसाधून पथ्यानपानादिना | ॥६॥ प्रतिजामति वैयावृत्त्यनियुक्ते साधौ द्रव्योपक्रमात् गुर्वासनशयनाद्युपभोगिभूतलप्रमार्जनादिना संस्कुर्वति क्षेत्रोपक्रमात्
भव्यस्य छायालग्नादिना दीक्षादिसमयं सम्यक् साधयति कालोपक्रमाच्च गुरुः प्रसीदति, नामस्थापनोपक्रमौ तु प्रस्तुतेऽनुपयोगिनाविति, अथवा उपक्रमसाम्यात् ये केचन संभविन उपक्रमभेदास्ते सर्वेऽपि दर्शनीयाः, यतोऽनुपयो-2 गिनिरासेनोपयोगिनि निष्प्रतिपक्षा प्रतिपत्तिरुपजायते, तथा चाप्रस्तुतार्थापाकरणं प्रस्तुतार्थव्याकरणं च नामादिन्यासव्याख्यायाः फलमुपवर्णयन्ति महाधियः। उक्तः लौकिक उपक्रमः, अथ शास्त्रीय उच्यते-सोऽपि पोद्वैव, आनुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवतारभेदात्, एतब्यक्त्यर्थिना तु अनुयोगद्वारसूत्रं विलोक्यं, ग्रन्थविस्तरभयात्तु नेह तन्यते, केवलं आनुपूर्व्यादिषु पंचसूपक्रमभेदेषु षष्ठे समवतारभेदे विचार्यमाणे इदमध्ययनं समवतारयेत्, ततश्चानुपूर्व्यादिरुपक्रमः पविधोऽप्यभिहितो भवति, तथाहि-दशविधायामप्यानुपूामस्याध्ययनस्योत्कीर्तनगणनानुपूर्योः १ गुरुचित्तायत्तानि व्याख्यानानि येन सर्वाणि । तेन यथा तत्सुप्रसन्नं भवति तत्तथा कार्यम् ॥१॥
नातु अनुयामध्ययनं समानानुपूज्या
Jan Education Intra
For Private Persone Use Only
neibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 768