Book Title: Jainism in Buddhist Literature
Author(s): Bhagchandra Jain Bhaskar
Publisher: Alok Prakashan

Previous | Next

Page 267
________________ ( 248 ) dasati, candena pi hatthinā samāgacchati, candena pi assena samāgacchati, candena pi goņena samāgacchati, itthiyā pi purisissa pi nāmam pi gottam pi pucchati, gāmassa pi nigamassa pi nāmam pi maggam pi pucchati, 'm. i. 529 126. ( tkamahaham mahānāma samayam rājagahe viharằmi gishakute pabbate. tena kho pana samayena Nigantlā katuki vedanā vedayanti... Nigantho Nātaputto salbaññü sabbadassāvi: kim pana tumhe. no lidam. ev.m sante āvus. Nigantlıā, ye loke ludddā lohitapānino kuiūrakammanta manussesu paccājātā te Niganthesu pabbajanti 'ti). 127. M.il 31; M. Savings. ii. p. 228, 1. 250. 128. Buddhist Legend Dhamma padaţthakatha ), Vol. 29. p. 74 ff. 129. M. i1. 31, 214 ff; M. i. 921; A. 1. 220; A. iii. 74; S. iv. 398. 130. tasm idanıştheyagatam jānamasyavicīryatām. kitasankhyāparijñāne tasya nah kropayujyate. heyopadeyatattvasya Sabhyupāyasya vedakah yah pranānamasāviste na tu su vasya vedakah. dūram pasyatu vā mā vā tattvaminţiimtu pasya tu. pramāņm duradursi Cedehi grdhrānupasmahe. 2. 31-33. 131. (tato'sya vitarāgātve Sarvai thajñānasambhavah. samahitasya sakalam cak istīti vini citam. sarveşām vitarāgāņāmetat kasmānna vidyate.răgădikanayamātre hi tairyatnasya pravartanāt. punah kālāntare teşām sarvajñagunarāgiņām. alpayatnena sarvajñatvasiddhi ravāritā. 132. Bhagavati satra, 9.32. 133. Ps. l. 47-49 134. sūkşmantaritadūrārthah pratyak sah kasyacidyatha. Anumeyatvato' gnyādiriti sarvajñasamsthitih. AM. 5. 135. Jayadhavala ţika. 136. Dharmottara Pradipa, p. 245, 248. 137. yadi suknme vyavahito va Vastuni Buddhiratyanta parokse na syātkatharh tarhi jyotirjñanavisamvādah?

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326