Book Title: Jainism in Buddhist Literature
Author(s): Bhagchandra Jain Bhaskar
Publisher: Alok Prakashan

Previous | Next

Page 280
________________ ( 261 ) "samanjasan. kasmät ? no pūrvavat bhinnābhinnayordoṣābhāvāt......ubhayorekasmin asiddhatvat......bhidanabhanakalpenā na sadbhutam nyayāsiddham satyābhāsam grahitam. 2.2. 35. Gunaved dravyamutpadavyadhrauvādayo gunah. Dudrāva dravati drosyatyekanekam svaparyayam. Bhedajñānāt pratiyet prădurbhāvatyayau yadı. Abhedajñānataḥ siddha sthitiramsena kenacit. NV., bhinnäbbinnāmete'pi 117-8. 236. Arcaṭacaṭaka tadasmāduparama, dustarkapakṣabalacalanät. Sy advädäcalavida lanacuñcurna nayacañcuh. -NVV., 1087. 40. 137. AJP. Vol. I. p. 72. 438. Na naraḥsim harūpatva na simho nararūpatah. Sabdavijñākayāṇām bhedät jatyantaram hi tat Nanaro nararyeveti na simha simha eva hi. Samanadhikaranyena narasimhaḥ prakirtitah. Dravi at svasmadabhinnaśca vyavṛttaśca parasparam. Unmajjanti nimajjanti jalakallolavat jale. -NKC, p. 369; also see APT., p. 15. 39. Bhutadoṣasyodbhavayitumašakyatvena asaddūṣaṇenodbhāvanam sa jatih, NVV., Vol. 11. p. 233. tavāsti Tatra mithyottaram jātiḥ yatha' nekantaviiviṣām. Dadhyuştrāderabhedātvāprasargādekacodanam. NV., 2.203 W41. NVV., Vol. II. p. 233. 142. Pür vapakṣamavijñāya dūṣako' pi prasiddhaḥ. NVV., Voil. i1, p. 233 vidūṣakaḥ iti At another place Dharmakirti is called 'Kathamunmātto' NVV., p. 17 Kutsitmäsamsamanah ayam prasiddho Dharmakirti kenäpi Dignāgādina vañicitaḥ (SVT., p. 365 etc.) 43. NV., 2. 204-5. Like-wise at another place Akalanka,

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326