Book Title: Jain Shila Lekh Sangraha 02
Author(s): M A Shastracharya
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 9
________________ जैन- शिलालेख संग्रह हि ममया च सुखयिते' लोके [1] इमं चु धंमानुपटीपतीअनुपटीपर्जतुति[] एतदया मे [ ४ ] एस कटे [1] देवानं पिये पियदसि हेवं आहा [:] धंममहामातापि मे ते बहुविधे अठेसु अनुगहिकेसु वियापटा से पवजीतानं चेव गिहियानं च [;] सर्व [ पासं ] डेसु पि च वियापटा से [1] संघठसि पि मे कटे इमे वियापटा होतिति [:] हेमेव बाभनेसु आजीविकेसु पि मे कटे [५] इमे वियापटा होहंतिति [1] निगंठेसु पि मे कटे इमे वियापटा होहंति [ : ] नानापासंडेसु पि मे कटे इमे वियापटा होहंतिति [1] पटिविसठं पटीविसठं तेसु तेसु ते ते महामाता [] धममहामाता च मे एते चेत्र वियापटा सवेसु च अंनेसु पासंडेसु [1] देवानं पिये पियदसि लाजा हेवं आहा [ : ] [ ६ ] एते च अंने च बहुका मुखा दानविसगसि वियापटा से मम चेव देविनं च[;] सवसि च मे आलोधनसि ते बहुविधेन आ[का] लेन तानि तानि तुठायतनानि पटी [पाडयंति] हिद चैव दिसासु च [1] दालकानं पि च मे कटे अंनानं च देविकुमालानं इमे दानविसगेसु वियापटा होहंति ति [७] धमपदानठाये धंमानुपटिपतिये [I] एस हि धमापदाने धमपटीपति च या इयं दया दाने सचे सोचत्रे मदवे साधवे च लोकस हेव वढिसतिति [1] देवानं पिये [पियद) सि लाजा हेवं आहा [ : ] यानि हि कानि चि ममिया साधवानि कटानि तं लोके अनूपटीपने तं च अनुविधियंति[;] तेन वढिता च १. सुखीयते Indian Antiquary, Vol. XIII, p. 310, t.

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 267