SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ जैन- शिलालेख संग्रह हि ममया च सुखयिते' लोके [1] इमं चु धंमानुपटीपतीअनुपटीपर्जतुति[] एतदया मे [ ४ ] एस कटे [1] देवानं पिये पियदसि हेवं आहा [:] धंममहामातापि मे ते बहुविधे अठेसु अनुगहिकेसु वियापटा से पवजीतानं चेव गिहियानं च [;] सर्व [ पासं ] डेसु पि च वियापटा से [1] संघठसि पि मे कटे इमे वियापटा होतिति [:] हेमेव बाभनेसु आजीविकेसु पि मे कटे [५] इमे वियापटा होहंतिति [1] निगंठेसु पि मे कटे इमे वियापटा होहंति [ : ] नानापासंडेसु पि मे कटे इमे वियापटा होहंतिति [1] पटिविसठं पटीविसठं तेसु तेसु ते ते महामाता [] धममहामाता च मे एते चेत्र वियापटा सवेसु च अंनेसु पासंडेसु [1] देवानं पिये पियदसि लाजा हेवं आहा [ : ] [ ६ ] एते च अंने च बहुका मुखा दानविसगसि वियापटा से मम चेव देविनं च[;] सवसि च मे आलोधनसि ते बहुविधेन आ[का] लेन तानि तानि तुठायतनानि पटी [पाडयंति] हिद चैव दिसासु च [1] दालकानं पि च मे कटे अंनानं च देविकुमालानं इमे दानविसगेसु वियापटा होहंति ति [७] धमपदानठाये धंमानुपटिपतिये [I] एस हि धमापदाने धमपटीपति च या इयं दया दाने सचे सोचत्रे मदवे साधवे च लोकस हेव वढिसतिति [1] देवानं पिये [पियद) सि लाजा हेवं आहा [ : ] यानि हि कानि चि ममिया साधवानि कटानि तं लोके अनूपटीपने तं च अनुविधियंति[;] तेन वढिता च १. सुखीयते Indian Antiquary, Vol. XIII, p. 310, t.
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy