SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ जैन - शिलालेख - संग्रह द्वितीय भाग १ दिल्ली (टोपरा ) - प्राकृत । अशोकके सातवें धर्मशासन-लेखका अन्तिम भागे [ लगभग २४२ ईसवी पूर्व ] [१] मढ़िया च वादं वढिसति [1] एताये मे अठाये धमसावनानि सावापितानि धमानुसार्थिनि विविधानि आनपितानि [ यथा मं पुलि सापि हुने जनसि आयता एते पलियोत्रदिसंति पि पविथलिनतिपि [|| उजूका पि बहुकेतु पानमतसहसेसु आयता ते पि मे आनपिता[] हेच हे च पलियोवदाय [ २ ] जनं श्रमयुतं [1] देवानं पिये पियदसि हवं आहा [:] एतमेव मे अनुवेश्यमान गभानि कटानि [] धममहामाना कटा [] धम - [सावने] कटे [1] देवानं पिये पियदसि लाजा हे आहा [ : ] मगेसुपि मे निगोहानि लोपापितानि [:] छायोपगानि होसंति पसुमुनिमानं [;] अंबाबडिक्या लोपापिता [] अटकोसिक्यानि पि मे उदुपानानि [३] खानापितानि []] निसिधियाच कालापिता [] आपानानि में बहुकानि तत तन कालापितानि पटीभोगाये पसुमुनिसानं [1] [ के चु] एस पटीभोगे नाम [1] विविधायाहि सुखायनाया पुलिमेहिपि लाजी १. ए कनिंघम, Corpus inscriptiomum indicarum, Vol. 1, Inscriptions of Asoka, p. 115, t.
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy