Book Title: Jain_Satyaprakash 1949 10
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२] શ્રી જૈન સત્ય પ્રકાશ [ वर्ष १५ છે. તે ૬ પાનામાં લખાએલ છે. ૧૨૧ શ્લોક પ્રમાણ છે. તેના પ્રારંભના અને અંતિમ મલેકે નીચે પ્રમાણે છે: હીરસુંદર કાવ્ય (ટિ૫ણ યુકત) સર્ગ ૧લે. सरसा (४१) श्रेयांसि पुष्णातु स पार्श्व देवो, विश्वत्रयी कल्पितकल्पशास्त्री॥ पिण्डीभवद्यस्य विभासते स्म, यशःप्रतापयमिन्दुभानू ॥१॥ उदीतपीयूषमयुखलेखे वाजील्हदद्यात्कविटक्चकोरान् । तमस्तीरस्कारकरी सुरी तां नमस्कृतेर्गोचरयामि वावम् ॥२॥ यदृष्टिपातादपि मन्दमौलिविशेषविशेखरतामवाप्य ॥ गुरुं सुराणामधरीकरोति, मयि प्रसन्ना गुरवो भवन्तु ॥३॥ સર્ગ ૧ લે અંતિમ લેકે (પૃષ્ઠ ૬) माद्यन्त्यदो दानपयः प्रवाहं जंबालतोयांतमहीमतंगाः । दिग्जैत्रयात्रासु जितैदिंगीशः, दिग्वारणेन्द्रा उपदीकृताः किम् ॥१२०॥ यापूर्वापरवारिराशीपुलिनालंकारहारोपमे, क्षोणीभृन्निकुरंबचुंबितपदद्वंद्वारविन्दश्चिरम् । यां स्वर्णावलसार्वभौम इव यो निश्शेषविश्वभरा, शासनशात्रवगोत्रजिविजयते श्रीगुर्जरोवीपतिः ॥ १२१ ।। इति सकलमहीवलयकमलालंकारहारश्रीसिंहविम-पादारविन्दद्वन्धभृगायमामदेवविमलविरचिते-हीरसुन्दर नाम्नि काव्ये प्रथमप्रारमे देशनगरादि वर्णनो नाम प्रथम सर्गः ॥१॥ મુદ્રિત હીરસોભાગ્ય કાવ્ય (પzટીકાવાળું ) सारस मी (५४ १) श्रियं स पार्धाधिपतिः प्रदिश्यात् सुधाशनाधीशक्तसिताहिः। जगन्निदिध्यासुरिव त्रिमूर्तियत्कीतिरासीत् त्रिदशस्त्रवन्ती ॥१॥ प्रीणाति या प्राज्ञशश्चकोरीविभावरीवल्लभमण्डलीव ॥ तमस्तिरस्कारकरी सुरी तां भलेनतेर्गोचरयामि वायम् ॥२॥ यञ्चक्षुषो मातृमुखोऽप्यशेषविशेषविच्छेखरतानुषङ्गी ।। गुरुं सुराणामधरीकरोति भवन्तु ते श्रीगुरवः प्रसन्नाः ॥ ३ ॥ हीरसौभाग्यकाव्यसर्ग १ श्लो० १-२-३ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36