________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२]
શ્રી જૈન સત્ય પ્રકાશ
[ वर्ष १५ છે. તે ૬ પાનામાં લખાએલ છે. ૧૨૧ શ્લોક પ્રમાણ છે. તેના પ્રારંભના અને અંતિમ મલેકે નીચે પ્રમાણે છે: હીરસુંદર કાવ્ય (ટિ૫ણ યુકત) સર્ગ ૧લે.
सरसा (४१) श्रेयांसि पुष्णातु स पार्श्व देवो, विश्वत्रयी कल्पितकल्पशास्त्री॥ पिण्डीभवद्यस्य विभासते स्म, यशःप्रतापयमिन्दुभानू ॥१॥ उदीतपीयूषमयुखलेखे वाजील्हदद्यात्कविटक्चकोरान् । तमस्तीरस्कारकरी सुरी तां नमस्कृतेर्गोचरयामि वावम् ॥२॥ यदृष्टिपातादपि मन्दमौलिविशेषविशेखरतामवाप्य ॥ गुरुं सुराणामधरीकरोति, मयि प्रसन्ना गुरवो भवन्तु ॥३॥
સર્ગ ૧ લે અંતિમ લેકે (પૃષ્ઠ ૬) माद्यन्त्यदो दानपयः प्रवाहं जंबालतोयांतमहीमतंगाः । दिग्जैत्रयात्रासु जितैदिंगीशः, दिग्वारणेन्द्रा उपदीकृताः किम् ॥१२०॥ यापूर्वापरवारिराशीपुलिनालंकारहारोपमे, क्षोणीभृन्निकुरंबचुंबितपदद्वंद्वारविन्दश्चिरम् । यां स्वर्णावलसार्वभौम इव यो निश्शेषविश्वभरा, शासनशात्रवगोत्रजिविजयते श्रीगुर्जरोवीपतिः ॥ १२१ ।।
इति सकलमहीवलयकमलालंकारहारश्रीसिंहविम-पादारविन्दद्वन्धभृगायमामदेवविमलविरचिते-हीरसुन्दर नाम्नि काव्ये प्रथमप्रारमे देशनगरादि वर्णनो नाम प्रथम सर्गः ॥१॥
મુદ્રિત હીરસોભાગ્ય કાવ્ય (પzટીકાવાળું )
सारस मी (५४ १)
श्रियं स पार्धाधिपतिः प्रदिश्यात् सुधाशनाधीशक्तसिताहिः। जगन्निदिध्यासुरिव त्रिमूर्तियत्कीतिरासीत् त्रिदशस्त्रवन्ती ॥१॥ प्रीणाति या प्राज्ञशश्चकोरीविभावरीवल्लभमण्डलीव ॥ तमस्तिरस्कारकरी सुरी तां भलेनतेर्गोचरयामि वायम् ॥२॥ यञ्चक्षुषो मातृमुखोऽप्यशेषविशेषविच्छेखरतानुषङ्गी ।। गुरुं सुराणामधरीकरोति भवन्तु ते श्रीगुरवः प्रसन्नाः ॥ ३ ॥
हीरसौभाग्यकाव्यसर्ग १ श्लो० १-२-३
For Private And Personal Use Only