Book Title: Jain Satyaprakash 1939 07 SrNo 48
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad
View full book text
________________
१२
પ્રતિમાલેખે
५६७
....... पूत पालात्मज सा० सदाकेन आत्मश्रेयोर्थ श्रीपार्श्वनाथधिवं कारितं प्रति० श्रीऊकेशगच्छे श्रीककसरिभिः ।
(५) सं० १४३५ महावदि १३ श्री श्रीमाल झा० ........ परल्हो श्रेयसे भ्रात [त ] नानिकेन श्रीपार्श्वनाथ मू० पंचतीर्थी कारि० श्री नरमभमुरिणामुप० प्र० श्रोसूरिभिः ।
(६) संवत् १४७८ वर्षे बे० शु०६ दिने प्राग्वाट्र ज्ञातीय सा० अंता सु० श्रे० माडण भार्या माणिकदे महगलदे सुत डूंगर भा० ............ डूंगरेण ... श्रेयसे सुविधिनाथबिंब कारितं प्रतिष्ठिनं तपागच्छे देवसुंदरसूरिभिः ।
(७) संवत् १४९२ वर्षे श्रीआदिनाथविबं प्रति. खरतरगणे श्रीजिनभद्रसरिभिः कारितं कांकरिया, सा० सोहड भार्या हीरादेवी शविकया।
(८) संवत् १४९६ वर्षे फागुणशुदि २ शुक्रे श्री श्रीमालज्ञातीय श्रे कड्या भार्या गउरी पुत्र श्रे० पर्वतेन भा० अमरोयुत्तेन श्रीचलगच्छेश श्रीश्री जयकीर्ति सूरीणामुपदेशेन स्वमातुः श्रेयसे श्रीशीतलनाथबिंब कारितं प्रतिष्ठित श्रीसंघेन।
(९) सं० १४९९ वर्ष फागुणवदि ३ गुरौ उपकेश शातीय धरहरी सा. ......... . पितृश्रेयसे श्रीशान्तिनाथविंबं का० प्र० रत्नप्रभसरिभिः ।।
(१०) सं० १४९९ फागणवद ६ प्राग्वाट्वंशे कासप [काश्यप?] गोत्रे सिद्धपुरवास्तव्यः म० परबत भा० मेठू सुत समधरेण भा० अमकू भातृज मूलराज केसवसहितेनात्मश्रेयसे श्रीआदिनाथबिंबं का० प्र० बृहत्तपापक्षे श्रीरत्नसिंहसूरिभिः॥
(११) संवत् १५०५ वर्षे शुदि ५ रवो ऊपकेशवंशे साधुशाखायां सा० धन्ना भा० धन्नादे पुत्र सा० मंडण सा०पहजाभ्यां स्वपितुः श्रेयसे श्रीश्रेयांसनाविंबं कारितं प्रतिष्ठितं खरतरगच्छे श्रीजिनचंद्रमृरिपट्टे श्रीजिनसागरखरिभिः ॥
(१२) सं १५०६ वर्षे फागुण दि०११ रवौ उप० माधरणा भा० मदनादे पुत्र पूनाभ्यां चादृ पुत्रसहितेन स्वभा० ...... आंवा अर्जन श्रे० श्रीधर्मनाथबिंब का० प्र० संडेरगच्छे श्री ५ शेलप्रभसूरिसंताने शान्तिसूरिभिः ।।
(१३) सं० १५०८ वर्षे वैषाख शुद ५ चंद्रे खेता भा० खेतलदे पुत्र ताता विल्हादे पाखेताकेन डूंगरतीनित श्रीधर्मनाथबिंबं का० प्र० चैत्रगच्छे भ. श्रीमुनितिलकसरिभिः।
(१४) संवत् १५१३ वर्षे का० व० ११ रवौ त्रिपुरपाटकवासि प्राग्वाट ૧ અહિંયા મૂળમાં જ મહિનાનું નામ આપ્યું નથી.
For Private & Personal Use Only
--..-
-
-
..
-
-.
.
-.
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 33 34 35 36 37 38 39 40