Book Title: Jain Paramparano Itihas Vol 3
Author(s): Darshanvijay, Gyanvijay, Nyayavijay
Publisher: Charitra Smarak Granthmala

Previous | Next

Page 921
________________ પ્રકરણ છપ્પનમુ * આ॰ આનંદવમલસૂરિ क्रमेणास्मिन् गणे हेमविमला : सूरयोऽभवन् । तत्पट्टे सूरयोऽभवन्नानन्दविमलाभिधाः ॥ १० ॥ तीर्थेऽत्र साधुकरमाभिधो धनी सिद्धिसिद्धितिथिसंख्ये (१५८८ ) । चैत्यमची करदुक्तेरानन्दविमलमुनिराजाम् ॥ ४३ ॥ ( -૧૬૫૦ શીઘ્ર કવિ ૫૦ હેમવિજય કૃત શત્રુંજયતીન દિનજિનપ્રાસાદ પ્રશસ્તિ, ) श्रीहेमविमलसूरिर्दूरीकृतकल्मषः स सूरिगुणम् । ज्ञात्वा योग्यं तूर्णं धर्मस्याभ्युदय संसिद्धयै ॥ १३ ॥ सौभाग्यभाग्यपूर्ण संवेगतरङ्गरङ्गनीरनिधिम् । आनन्दविमलसूरिं स्वपट्टे स्थापयामास ॥ १४ ॥ Jain Education International ( -આ॰ વિજયલક્ષ્મીસૂરિ કૃત ઉપદેશપ્રાસાદ स्थल व्याण्यान उपट - प्रशस्ति. ) जेणं दुसमसमये, कुपक्खबहुले भारहे वासे । अच्छिन्नं पिअतित्थं, पभाविअं पुण्णचरियाए ॥ २ ॥ चदुव्व सोमलेसो, सयलविहारेण लोअआणंदो । आणंदविमलसूरी, संविग्गो सञ्चविक्खाओ ॥ ३ ॥ ८८ ( -સં૦ ૧૬૨૯ માં મહા ધર્માંસાગરગણિકૃત કુપક્ષ કોશિકસહસ્ર કિરણ–પ્રવચન પરીક્ષા ગાથા ૨-૩ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933