Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir १५ सङ्कटे पतितेऽप्येवं ये न मुञ्चन्ति निश्चयम् । तेषां हस्तगतेव स्यात् , निर्वाणसुखसन्ततिः ॥ पृ. ४७-२-१२ १६ लब्धास्वादः पुमान् यत्र, तत्रासक्ति न मुश्चति । ४८-१-१० १७ न हिताश्चाटुभापिणः ४९-१-८ १८ आत्मभूताः प्रजा राज्ञो राजा न छेत्तुमर्हति ॥ ४९-१-११ १९ सर्वदोपप्रार्लोभो लोभः सर्वगुणापहः । ४९-१-१२ यतः सन्तोषसाराणि सौख्यान्याहुमहर्षयः ॥ ५०-२-४ २० आत्मन् यारक कृतं कर्म तादृशं फलमाप्नुहि । यादृक्षगुप्यते वीजं फलं तादृक्षमाप्यते ॥ ३९ ॥ ५५-१-४ २१ नाऽसत्या यमिनां गिरः॥ ५६-२-२ २२ प्रमादसंगतेनाऽपि या वाक प्रोक्ता मनस्विना । सा कथं दृषदुत्कीर्णाक्षरालीवाऽन्यथा भवेत् ।। ५७-१-१५ २३ जहाति घुमणि को हि, विनायासमुपस्थितम् ॥ ५७-२-१ २४ धर्मकृत्येषु सारं हि वैयावृत्य जगुर्जिनाः । तत्पुनर्लानसम्बन्धि विना पुण्यं न लभ्यते ॥ ५८-२-३ २५ निषिद्धमपि कार्य हि, कार्यमापदि धीधनैः ॥ ५९-२-१२ २६ स एव हि पूज्यो गुरुच जनकोऽपि च शिष्यं सुतं च यः क्वाऽपि नैवोन्मार्ग प्रवतयेत् ॥ ६०-२-१४ २७ भन्नचितोऽभवत्को वा कामिनीभिन भियते ॥ ६३-१-१ २८ सह कलेवर ! रवेदमचिन्तयन् स्ववशता हि पुनस्तव दुर्लभा। बहुतरं सहिष्यसि जीव हे ! परवशो न च तत्र गुणोऽस्ति ते ॥ २९ अपि देवबलाद्धर्मवलमेव विशिष्यते ॥ ६७-२-११ ६४-२-१३ 張崇染器梁端端端端盤擺器器崇器张密 Fer Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 269