________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५ सङ्कटे पतितेऽप्येवं ये न मुञ्चन्ति निश्चयम् । तेषां हस्तगतेव स्यात् , निर्वाणसुखसन्ततिः ॥ पृ. ४७-२-१२ १६ लब्धास्वादः पुमान् यत्र, तत्रासक्ति न मुश्चति । ४८-१-१० १७ न हिताश्चाटुभापिणः ४९-१-८ १८ आत्मभूताः प्रजा राज्ञो राजा न छेत्तुमर्हति ॥ ४९-१-११ १९ सर्वदोपप्रार्लोभो लोभः सर्वगुणापहः । ४९-१-१२ यतः सन्तोषसाराणि सौख्यान्याहुमहर्षयः ॥ ५०-२-४ २० आत्मन् यारक कृतं कर्म तादृशं फलमाप्नुहि । यादृक्षगुप्यते वीजं फलं तादृक्षमाप्यते ॥ ३९ ॥ ५५-१-४ २१ नाऽसत्या यमिनां गिरः॥ ५६-२-२ २२ प्रमादसंगतेनाऽपि या वाक प्रोक्ता मनस्विना । सा कथं दृषदुत्कीर्णाक्षरालीवाऽन्यथा भवेत् ।। ५७-१-१५ २३ जहाति घुमणि को हि, विनायासमुपस्थितम् ॥ ५७-२-१ २४ धर्मकृत्येषु सारं हि वैयावृत्य जगुर्जिनाः । तत्पुनर्लानसम्बन्धि विना पुण्यं न लभ्यते ॥ ५८-२-३ २५ निषिद्धमपि कार्य हि, कार्यमापदि धीधनैः ॥ ५९-२-१२ २६ स एव हि पूज्यो गुरुच जनकोऽपि च शिष्यं सुतं च यः क्वाऽपि नैवोन्मार्ग प्रवतयेत् ॥ ६०-२-१४ २७ भन्नचितोऽभवत्को वा कामिनीभिन भियते ॥ ६३-१-१ २८ सह कलेवर ! रवेदमचिन्तयन् स्ववशता हि पुनस्तव दुर्लभा। बहुतरं सहिष्यसि जीव हे ! परवशो न च तत्र गुणोऽस्ति ते ॥ २९ अपि देवबलाद्धर्मवलमेव विशिष्यते ॥ ६७-२-११
६४-२-१३
張崇染器梁端端端端盤擺器器崇器张密
Fer Private and Personal Use Only