SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जैन कथार्णवः ॥ ४ ॥ **** www.kobatirth.org ३० अकोसहणणमारण --- धम्मन्भंसाण बालसुलहाणं । लाभं मण्णइ धीरो, जहुत्तराणं अलाभंमि ॥ ६८-२-१ ३१ अकार्य विद्यते किञ्चिभाऽविमृश्य विधायिनाम् ॥ ६२-२-३ ३२ मर्त्तव्यं कातरेणापि, धीरेणापि च भ्रस्पृशा । द्विधापि नियते मृत्यौ, धीरैर्भाव्यं मनस्त्रिभिः ।। ६२-२-९ ३३ महर्षीणां सुराणां च न वज्ञा शुभावहा ! ॥ ७०-२-४ ३४ स्वार्जितं भुज्यते कर्म, न परः कोऽपि कारणम् ।। ७४-२-७ ३५ राग-द्वेपादयस्तीत्राः स्नेहपाशा भयङ्कराः ॥ ७७-१-१३ ३६ शरीरं नौरिति प्राहुर्नाविको जीव उच्यते । संसारो वारिधिः प्रोक्तो, यं तरन्ति महर्षयः ।। ७८-१-१३ ३७ तदस्यां संसृतौ सर्वेऽनित्या भावा धनादयः ॥ ८१-२-९ ३८ सुछु गाइयं सुद्ध वाइयं णच्चियं सामसुंदरी ! | अणुपालिय दिहराह (ति) याउ सुमितए मा पमायए । ८४-१-४ ३९ याति धर्ममकृत्वैवं योऽमुत्र सोऽसुखी भवेत् । कृत्वा धर्म पुनर्याति सोऽल्पकर्मा सुखी भवेत् ।। ९१-२-३ ४० दाराः सुताः सुहृद्वर्गों, बन्धवश्च सहोदराः । जीवन्तमनुजीवन्ति, मृतान् [] नानुव्रजन्त्यपि ॥ ९५-१-८ ४१ कालकूटं यथा पीतं हन्ति शस्त्रं च दुर्धृतम् । एवं विषययुग् धर्मों, व्यापन्नो दन्ति भूतवत् ।। ९७-२-१ ४२ स्त्रीणामेकाकिनां हि कामाग्निर्बाधतेऽधिकम् ।। १०४-२-३ ४३ दैवं हि दुर्मतिं दत्ते, चपेटां न कपोलयोः ॥ ११५-२-१३ ४४ लोभाभिभूतमनसां विवेकः स्यात्कियच्चिरम् ।। ११७-१-१४ ४५ स्त्रियो मुग्ध ! सुधास्तुष्टा, रुष्टा हि विषमं विषम् ॥ १२०-१-१२ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir गतविशिष्टपद्यानि ॥ ४ ॥
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy