________________
Shri Mahavir Jain Aradhana Kendra
जैन कथार्णवः
॥ ४ ॥
****
www.kobatirth.org
३० अकोसहणणमारण --- धम्मन्भंसाण बालसुलहाणं । लाभं मण्णइ धीरो, जहुत्तराणं अलाभंमि ॥ ६८-२-१ ३१ अकार्य विद्यते किञ्चिभाऽविमृश्य विधायिनाम् ॥ ६२-२-३
३२ मर्त्तव्यं कातरेणापि, धीरेणापि च भ्रस्पृशा । द्विधापि नियते मृत्यौ, धीरैर्भाव्यं मनस्त्रिभिः ।। ६२-२-९ ३३ महर्षीणां सुराणां च न वज्ञा शुभावहा ! ॥ ७०-२-४
३४ स्वार्जितं भुज्यते कर्म, न परः कोऽपि कारणम् ।। ७४-२-७
३५ राग-द्वेपादयस्तीत्राः स्नेहपाशा भयङ्कराः ॥ ७७-१-१३
३६ शरीरं नौरिति प्राहुर्नाविको जीव उच्यते । संसारो वारिधिः प्रोक्तो, यं तरन्ति महर्षयः ।। ७८-१-१३
३७ तदस्यां संसृतौ सर्वेऽनित्या भावा धनादयः ॥ ८१-२-९
३८ सुछु गाइयं सुद्ध वाइयं णच्चियं सामसुंदरी ! | अणुपालिय दिहराह (ति) याउ सुमितए मा पमायए । ८४-१-४ ३९ याति धर्ममकृत्वैवं योऽमुत्र सोऽसुखी भवेत् । कृत्वा धर्म पुनर्याति सोऽल्पकर्मा सुखी भवेत् ।। ९१-२-३ ४० दाराः सुताः सुहृद्वर्गों, बन्धवश्च सहोदराः । जीवन्तमनुजीवन्ति, मृतान् [] नानुव्रजन्त्यपि ॥ ९५-१-८ ४१ कालकूटं यथा पीतं हन्ति शस्त्रं च दुर्धृतम् । एवं विषययुग् धर्मों, व्यापन्नो दन्ति भूतवत् ।। ९७-२-१ ४२ स्त्रीणामेकाकिनां हि कामाग्निर्बाधतेऽधिकम् ।। १०४-२-३
४३ दैवं हि दुर्मतिं दत्ते, चपेटां न कपोलयोः ॥ ११५-२-१३ ४४ लोभाभिभूतमनसां विवेकः स्यात्कियच्चिरम् ।। ११७-१-१४ ४५ स्त्रियो मुग्ध ! सुधास्तुष्टा, रुष्टा हि विषमं विषम् ॥ १२०-१-१२
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
गतविशिष्टपद्यानि
॥ ४ ॥