________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandi
जैन कथा-1
र्णवः
विषयानुक्रमः
器路端验验染染整密密部染染路第张密密密密密密落
विषयानुक्रमः श्लोकसंख्या पत्रकम् विषयानुक्रमः
श्लोकसंख्या पत्रकम् २५ सन्तोषोपरि श्री विद्यापतिनृपकथा ३०४४-१ ३९ उष्णपरिपहे अरहनकमुनिकथा
५४ ६२-१ २६ सामायिकवतोपरि केसरीचोरकथा ३० ४५-१ ४० दंशमशकपरिषहे श्रमणभद्रमुनिकथा १४ ६४-१ २७ प्रतिक्रमणोपरि सजनदंडनायककथा २६ ४६-२ ४१ नेषेधिकीपरिषहे कुरुदत्तमहर्षिकथा ११६४-२ २८ धान्यसंग्रहोपरि तिलकश्रेष्ठीकथा ११ ४८-१ ४२ शय्यापरिषहे सोमदत्तसोमदेवहर्षिकथा २९ सुवर्णसंग्रहकारनन्दराजकथा २६ ४८-२ ४३ आक्रोशपरिषहे क्षपककथा
१५ ६६-१ ३० सन्तोषोपरि अभयकुमारकथा २६ ४९-२ ४४ श्री अर्जुनमालर्षिकथा
५४ ६६--२ ३१ सामायिकवतोपरि चंद्रावतंसनृपकथा ९५०-२ ४५ वधपरिषहे स्कन्दकाचार्यकथा ६२ ६८--२ ३२ उपसर्गसहने कामदेवश्रावककथा ६६ ५१-१ ४६ तृणस्पर्शपरिपहे भद्रमहर्षिकथा १० ७०-२ ३३ जिनवचनभावनायां दृढप्रहारीकथा ५३ ५३- २७ पृथ्वीचन्तगुणसागरप्रबन्धः
५२ ७१-१ ३४ सत्यव्रतत्राणोपरि कालिकाचार्यकथा ३० ५५-२ ४८ देवकीषट्पुत्रकथा
६३ ७३-१ ३५ सुविनेयानां मोक्षदायित्वे चंडरुद्राचार्यकथा ३६ ५६-२ ४९ समभावोपरि दमदन्तराजर्षिकथा १६ ७५-१ ३६ क्षुधापरिषहे हस्तिमित्रकथा
३५ ५८-१ ५. श्री केशीगौतमीयप्रबन्धः ३७ तृट्परिपहे धर्मशममुनिकथा
३९ ५९-२ ५१ श्री वीरप्रभुपूर्वमातृपितृसम्बन्धः १५ ७९-१ ३८ शीतपरिषहे सोधुचतुष्ककथा
२१ ६१-१ ५२ श्री प्रत्येकबुद्धकरकंदराजपिकथा ६५ ७९-२
For Private and Personal Use Only