Book Title: Jain Katharnava Author(s): Kailassagar Ganivar Publisher: Adhyatma Gyan Prasarak Mandal View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा व: गतविशिष्टपद्यानि जैनकथाणवगतविशिष्टपद्यानि १ शरीरं श्लथते नाशा, रूपं याति न पापधीः । जरा स्फुरति न ज्ञान, धिग् स्वरूपं शरीरिणाम् ॥३६॥ पृ. २०-१-४ २ यथालाभस्तथा लोभो, लाभाल्लोभः प्रवर्धते । माषद्वयाश्रितं कार्य, कोटथाऽपि नहि निष्ठितम् ॥५२।। पृ.२६-२-३ ३ केसि च वरं मरणं, जीवियमन्नेसि । केसिवि उभयपि ॥१॥ २९२-८ ४ स्त्रीरूपाऽपि क्षमेवैका, क्रोधयोधं जयत्यमुम् । गुणाः परे तु तं जेतुं, पुंरूपा अपि न क्षमाः ॥ २४ ॥ ३३-१-१ ५ क्षमातपोभ्यां युक्तत्वात् , क्षमाश्रमण उच्यते । ३३-१-११ ६ अतिलोभो न कर्तव्यो लोभं नैव परित्यजेत् । अतिलोभाभिभूतात्मा सागरः सागरेऽपतत् ॥ १॥ ३७-२-६ ७ यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं, सोदरोऽपि विमुञ्चति ३८-१.३ ८ यस्याधारे प्रवतन्ते प्रजाः सौख्यसमृद्धिभिः। स एव कीय॑ते राजा इति स्मृतिवचो यतः ।। ४०-२-१२ ९ विचार्य वाच्यं वचनं हितं मितं, न कर्कशं क्वापि निगद्यते बुधैः ४१-१-५ १० अतर्कितानि सौख्यानि दुखान्यपि शरीरिणाम् । भवति तदलं क्लेशहेतुना चिन्तयाऽनया ॥ १० ॥ ४१-२-६ ११ येन याग्वचः प्रोक्तं स तादृक्फलमश्रुते । ४२ २-१ ।। १२ परिग्रहप्रौढशिलावलम्बिनः पतन्ति संसारमहाम्बुधौ जनाः। ४४-१-७ १३ शृङ्खलादृशं पुण्यं मर्कटीसदृशा रमा । ४४-२-१० १४ स्वस्थानाद्यत्परस्थानं प्रमादस्य वंशाद्गतः तत्रैव क्रमणं भूयः प्रतिक्रमणमुच्यते ४७-१-१ 器器器器漲跌蒂蒂端端盖器藥器端端端器端茶器器器鉴: For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 269