Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandie www.kobatrth.org 88888222882 as प्रास्ताविकम् । 柴柴桑婆婆曉曉榮華茶鉴茶等荣宪张类蒂落葵港举婆 ** *** 'जातस्य हिवं मृत्युः मृतस्य च स्वकृतानुसारेण गतिः इत्याद्यास्तिकभावनापरिप्लुतो भारतदेशो(आर्यमहाप्रजारूपः)ऽतएव तस्य संस्कृतिनिवृत्तिप्रधाना. ___स्वभुजाबलेन पट्खण्डसाधकचक्रवर्ती स्वकलाकौशलेनापरिमितवित्तसंग्राहको वणिक, प्रचूरपरिश्रमेण विविधशास्त्रसंदर्भरहस्यवेचा विद्वान् विप्र इत्याद्यस्मिन् जगति ये केचिदुन्नतशिरसः ते सर्वेऽपि भारतीयायमहाप्रजासंस्कृतिप्लावितान्तकरणाः स्वजीवनसाफल्यं निर्वृत्तिमार्गप्राप्त्यैव मन्वाना विद्यन्ते. यदा विज्ञानवादपरिकलिता आङ्गलभूम्यादिदेशा, वस्त्रपरिधानादिसंस्कारज्ञानरहिता आसन् , तस्मिन् कालेऽपि भारतवर्षीयाः कला-साहित्य वाणिज्यादिविविधकलापरिनिष्ठिताः, सर्वसम्पत्तिसमन्विताः राज्यादिविविधसमृद्धित्यागेन विविधवनगह्वरादिपूनितस्थानेषु जीव-परभव कर्मादि विविधतत्त्वगवेषणां कुर्वन्तः, तपोध्यानादिशक्त्या निर्मुक्तजातिबद्धवैरजीपसमूहपरिकलिता स्वपादविहारेण भारतवर्ष पुनाना आसन् . अतएव भारतीयार्यमहाप्रजा सर्वकलाक्रिया व्यवहारे अध्यात्मसौरभानुशीलनरता निर्वृत्तिप्रधानपरा च. 参密密落费柴柴柴柴柴聯张紧器攀染染路路路路路參密: For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 269