Book Title: Jain Dharm Prakash 1914 Pustak 030 Ank 07
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 1
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैन धर्म प्रकाश. जो नत्राः केयमविद्या ? कोऽयं मोहः ? केयमात्मवचनता ? केयमात्मवैरिकता ? येन यूयं गृध्यथ विषयेषु । मुह्यथ कलत्रेषु । बुज्यथ धनेषु । निाथ स्वजनेषु । हृप्यथ यौवनेषु । तुष्यथ निजरूपेषु । पुष्यथ प्रियसङ्गन्तेषु । रुष्यथ हितोपदेशेषु । दुष्यथ गुणेषु । नश्यथ सन्मार्गात्सत्स्वप्यस्मादृशेष सहायेषु । पीयथ सांसारिकसुरखेषु । न पुनर्युयमन्यस्यथ ज्ञानं । नानुशीलयथ दर्शनं । नानुतिष्ठथ, चारित्रं । नाचरथ तपः । न कुरुथ - संयमं । न संपादयथ सतगुणसंजारनाजनमात्मानमिति । एवं च तितां नवां जो नद्र! निरर्थकोऽयं मनुष्यनवः । निष्फलमस्मादृशसन्निधानं । निष्प्रयोजनो जवतां परिझानाजिमानः । अकिश्चित्करमिव जगवदर्शनासादनं । एवं हि स्वार्थभ्रंशः परमवशिष्यते । स च नवतामझत्वमालक्षयति । न पुनश्चिरादपि विषयादिषु सेतोपः। सन्न युक्तमेवमासितुं नवादशां । अतो मुञ्चत विषयप्रतिबन्धं । परिहरत स्वजननेहादिकं । विरहयत धनन्नवनममत्वव्यसनं । परित्यजत निःशेष सांसारिकमनजांबानं । गृहीत नागवती नावंदीदा । विधत्त संझानादिगुणगणसंचयं । पूरयत तेनात्मानं । नत्रत स्वार्थसाधका यावत्सन्निहिता जवतां वयं ... नपमिति भवप्रपश्चा कथा ५स्त 30 मुं. सचिन. सं. १९७०. शाई १८३९....243. ७ मा. मद्यपान निषेधक पद. રાગ-રઠી-વિમળા નવ કરશે ઉચાટ કે એ રાગ. મદિરાપાન ન કરીએ ઉત્તમ કુળમાં અવતરી રે, જો કરીએ તે મરીએ બૂરા હાલે ટળવળી રે. મદિરાટેક महिपानथी ने हाय, मान से नहि थायालरी,... પટે ખાળામાં જાય હાથ પગ ઉતરી રે. મદિરા૦.૧ न १३ भुसु लागे, अभ्यासभ्य विद्या२ न राणे : મર્મ પિછાણે નહિ આ મા, સ્ત્રી, દીકરી રે. મદિરા.૨ For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 32