Book Title: Indian Antiquary Vol 10
Author(s): Jas Burgess
Publisher: Swati Publications

Previous | Next

Page 322
________________ 280 THE INDIAN ANTIQUARY. [OCTOBER, 1881. Umetá grant Pl. 1, 1. 14. दीन्समाज्ञपयति अस्तु वो विदितं यथा मय मातापित्रोरात्मनश्चैवामुष्मिकपुन्ययशोभिवृद्धये कान्यकुब्जवास्तव्य तचातुर्विद्यसमान्यवशिष्टसगोत्रबहुचसब्रह्मचारिभट्टमहिधरस्तस्य सुनु भट्ट मधव बलिचरुवैश्वदेवाग्निहोत्रपञ्चमहायज्ञदिकृयोत्सर्पणार्थं कमणीयशीडशर्त भुक्त्यन्तःपातिनिगुडग्रामोस्य घटस्थनानि पुर्वस्यां दिशिवपौरिग्रामः दक्षिणस्यां दिशि फलहबद्गग्रामःप्रतिच्यां दिशि विहाणग्रामः उतरस्यां दिशि दहिथलिग्रामः एवमयं स्वचतुराघटनविशुद्धो ग्रामः सोदृगसपार्रकरसधान्यहिरन्यादेयसोत्पद्यमानविष्टिकसमस्तराजकियानम प्रवेश्य अचन्द्राकर्णवक्षिति सरिपर्वतसमकालिन पत्रपौत्रान्वयकमोपभोग्य पुर्वप्रत्तदेवब्रह्मदायवर्जमभ्यांतरसिध्द्य शकनृपकालातीतसंवत्सरचतुष्टये वैशाखपौर्णमास्यां उदकातिसगेंण प्रतिपादितं यतोस्योचितय ब्रह्मदायस्थित्या कुषतः कर्षयतो मुंजतो भोजयतः प्रतिदिशतो वा न व्यासेधः प्रवर्तितव्य तथागामिभिरपि नृपतिभिरस्मद्वंश्यैरन्यैर्वा सामान्यभूमिदानफलमवेत्य बिन्दूल्लोलान्यनित्यान्यैश्वर्याणि नृणग्रलग्नजलबिन्दुवञ्चलञ्च जीवितमाकलय्य स्वदायनिर्विशेषो यमस्मदायोनुमन्तव्यः पालयितव्यश्च तथा चोक्तं बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं यश्चाज्ञानतिमिरबृतमतिराच्छींद्यादाच्छिद्यमानमनुमोदेत वा स पञ्चभिर्महापातकरुपपातकैश्च संयुक्तः स्यदिति उक्तं च भगवता व्याशेन वेदव्याशेन षष्टि व सहस्राणि खगें तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् यानीह दत्तानि पुरातनानि दानान धआर्थयशस्कराण निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत खदत्ता परदा वा यबादक्षनराधिपः महीं महीमा श्रेष्ठ दा. नाच्छेयोनुपालनं लिखितंश्चैतत्पदानजीविश्रीबलाधिकृतगिलकनिना माधवभहेन स्वहस्तोयं मम श्रीवितरागथूनो श्रीप्रसंतरागस्य The forged grant Plate 1, 1. 15. Ildo grant Pl. 11, 1. 11. दिसमाज्ञापयति अस्तु वो विदितं यथा दीन्समाज्ञापयति असु वो विदितं यथा मय मातापित्रोरान्मनश्चैवामुष्मिका- मया मातापित्रोरात्मनश्चैवामुष्मिकयुण्यायशोभिवृद्धाये दशपुरविनिर्गत- ण्ययशोभिवृद्धये अब्विच्छत्ववारतव्यतचातुर्विद्यसामान्यकौसिकस्यगोत्रच्छं- तचातुर्विद्यसामान्य कश्यपशगोत्रबहहोगासब्रह्मचारिभाडाइसरस्तस्य उत- चसब्रह्मचारिभट्टगोविन्दस्तस्य सूनुभागोमिंद बलिचस्वदेवाग्निहोत्रपन्च नरयणय बलिचरुवैश्वदेवाग्निहोत्रपण्चमहायज्ञार्थ कंतारग्रामशोडशतं महाजज्ञादिक्रियोत्सर्पणर्थ अङ्कलेविषयंतःपाति नंदीअरकग्रामो श्वरविषयन्तःपातिराष्ट्रवं ग्रामो तस्य च घटानानि पुर्वतः गिरि- स्थाघटस्थनानि पूर्व वारणेरमामः विलिग्रामः दक्षिणतः मदाविनदि दक्षिणतः वरंदनः पश्चिमतः पश्चिमतः समुंद्रो उतरतः देयथलि गुंठवडकमामः उत्तरत अरठुअं ग्रामः एवमयं स्वचतुरायटनविशुद्धो ग्रामः एवमयं स्वचतुरापाटनविशुद्धो ग्रामः सोद्रंग सपरिकर सधान्यहिरन्या- ग्रामः सोद्रगसपरिकरसधान्य हिरण्य - देयसोत्पद्यमानवेष्टिक समस्तराजकिय. देयसोत्यद्यमानविष्टिकसमस्तराजकीय - नम प्रवेस्यमाचन्द्रार्कार्णवक्षितिसरी- नमप्रवेश्यमचंद्राणवक्षितिसरित्यर्वत - त्पर्वतसमकालिना पुत्रपौत्रांन्वयक्रमो समानकालीन पुत्वपीलान्वयक्रमोपभोग्य पभोग्य पुर्वप्रतदेवब्रह्मदायवर्जम- पूर्व प्रत्तदेवब्रह्मदायवर्जमभ्यांतरसिध्य भ्यंतरशिध्य शकनृपकालातीतसंव- शकतृपकालातीतसंवच्छरचतुष्टये च्छरशतचतुष्टये वैशाख्यं पौर्णपाश सप्तदशाधिके ज्येष्ठमावास्यासूर्यग्राहे उदकानिस्वग्गेण प्रतिपादितं यतीस्यो- उदकातिसर्गेण प्रतिपादितं यतीस्योचितया ब्रह्मदायस्थित्या कृषतः कर्ष- चितय ब्रह्मदायस्थित्या कृषतः कर्षयतो भुजतो भोजयतः प्रतिदिशती वा | यतो भुञ्जतो भोजयतः प्रतिदिशतो वा न व्यासेधः प्रवर्तितव्यश्च तथागामिभि- | न व्यासेषः प्रवर्तितव्य तथागामिाभरापि नृपतिभिरास्मद्वंस्यैरन्यैर्वा सा- रपि नृपतिभिरस्मद्वंश्यैरन्या सामान्यभुमिदानफलमवेत्य बिन्दूलो- मान्यभूमिदानफलमवेत्य बिन्दूल्लोलान्यनित्यन्यैश्वर्य णि तृणग्रलग्नाज- लान्यनित्यान्यश्वर्याणि नृणाग्रज'लबिन्दुचण्चलण्च जिवितमकलय्य लबिन्दुचण्चलण्च जीवितमाकलय्य स्वदायोनिर्विसेषो यमस्मद्वायो नु- स्वदायनिर्विसेषोयमस्मदयोनुमन्तव्य पलयितव्यःश्च तथा चोक्तं मन्तन्यः पालयितव्यश्च तथा चोक्तं बहुभिर्वसुधा भुक्त राजभि सागरा- बहुभिर्वसुधा भुक्त राजभिः- सगरादिभिः जस्य जस्य यदा भुमिस्तस्य दिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं जश्वज्ञनतिमिरवृत- तस्य तदा फलम् || यश्चज्ञानतिमिरावृतमतिराच्छींद्यदाच्छिद्यमनमनु मतिराच्छिन्द्यादाच्छिद्यमानमनुमोदेता व स पंचभिर्महापातकैरु.. मोदेत वा सपण्चभिर्महापानकैरुपपातकैश्च शंयुक्त स्यादिति उक्तं च पपातकैच संयुक्त स्यादिति उक्तं च भगवता व्यासेन वेदव्यासेन षष्टिं व- भगवता व्याशेन वेदव्याशेन पष्टिं बषसहस्रणि स्वर्गे तिष्ठति भुमिदः अच्छे. र्षसहस्राणि स्वर्गे तिष्ठति भूमिदः। आच्छत चानुमंत च तनिव नरके वसेत् त्ता चानुमन्ता च तान्येव नरके वसेत् ।। जनिह दतानि पुरतनानि दानानि ध- यानीह दत्तानि पुरातनामि दानानि धार्धयषस्कराणि निर्भुक्तमाल्यप्रति- मार्थयसस्कराणि निर्भुक्तमाल्यप्रतिमानि ननि को नाम माधुः पुनरादा मानि तानि को नाम साधुः पुनराददित स्वदत्ता परदा वा यत्नाद्रषा दीत । स्वदत्ता परदा वा यत्वाद्रक्ष नराधिपः महीं महिमा श्रेष्ठ दा. नराधिपः मही महीमता श्रेष्ठ दानाच्छ्रेयोनुपालनं लिखितं संधी- नाच्छयोनुपालनं। लिखितमिदं संधिविग्रहाधिकृतेन माधवसूतेन | विग्रहाधिकृतेन रेवेण मधवसुरेवेण स्वहस्तोयं ममः श्रीधर- तेन श्रीवीतरागमूनोः स्वइंस्टोसेनदेवास्य ॥ ॥ | ये मम श्रीप्रशान्तरागस्य

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440