Book Title: Indian Antiquary Vol 10
Author(s): Jas Burgess
Publisher: Swati Publications

Previous | Next

Page 328
________________ 284 THE INDIAN ANTIQUARY. [OCTOBER, 1881. [3] स्मृतवारिधारापरिशांतकोपानलःकलिकालकलङ्कङ्कितलोकपापनिर्णाशनचतरतराशुभाचरितःश्री-24 [] भट्टार्कलस्य सूनुराखन्डल इव खन्डितविक्रम पृथुरिव पृथुतरयशोवितानविमलीकृतसकल[१] दिगान्तश्यतु सागरमेखलाय भुवः पालयिता संस्कृतप्रकृतापभ्रंशाभाषात्रयप्रतिबद्धप्रबन्धरच[0] नानिपुणातरांतकरणो विपश्चित्समाजमानसरजहंस समरशिरोविदारितरातिकरीघटकुंभस्थलप्र[7] क्षालितरुधिरधारनिकुरुंबकालसंध्योजितविश्वांतारालः करीराज इव सदादानादि कृतकरो हिमाचल [१] इवांतसरालोतितुगश्या रत्नाकर इवबहुसत्वाश्रयोतिगंभिरश्च शिशिरेतरकिरणा इव निजपादच्छाया[१] क्रांतमहामहीधरचक्रवालः श्रीगुहसेनस्लस्य सुनुरनुपमगुणगणाधरभूतो भुतनथ[10] इव रिपुपरांभेत चतुरांभोधिवेलामेखलाय भुतधात्र्या भर्ता निजभुजबलहठाकृष्णसमलसापत्रसंपत्कः ["] पङ्कजनाभ इव सदा लक्ष्मिनिवासो विबुद्धधुनीप्रवाह इव भुवनत्रयपवित्रकरणोद्यतो दिन["] कर इव करनिकरनिहतबहुनारारिपुतिमिरविसारो विशादतरयशोराशिप्रसरप्रसाधि[""] तासकलदिगंतभुतलः कमलासन इव विबुद्धवृन्दसंसेवित पयोदसमयजलधरनिवाह इव सकलाशा[14] परीपूरणाकुशलो लोकसंतापहारी च वज्रधर इव पटुतरधिषणो बहुद्रेक्च महाराजाधिराजप[15] रमेश्वरपरमभट्टारकः श्रीधरसेनदव कुशली सर्वानेव राष्ट्रपतिविषयपतिग्रामकूटायुक्तका[७] नियुक्तकाधिकमहात्तारादित्समाज्ञापयति अस्तु वो विदितं यथा मय मा["] तापित्रोरामनश्चैवामुहिमकपुण्यायशोभिवृद्धाये . दशपुरविनिर्गत Plate II. [१] तचातुविद्यसामान्यकौसिकस्यगोत्रच्छंदोगासब्रह्मचारिभाट्टा इसरस्तस्य सुत[] भागोमिद बलिचस्वैस्वदेवामिहोत्रपन्चमहायज्ञार्थ कतारग्रामशोडशतं वि[1] पयंतःपातिनंदीअरकग्रामो तस्य च घटानानि पुर्वतः गिरिविलिग्रामः दक्षिणत: म[१] दाविनदि पश्चिमतः समुंद्रो उतरतः देयथलिग्रामः एवमयं स्वचतुराघटनविशुद्धो ग्रामः सोद्रंग सप[5] रिकर सधान्यहिरन्यादेय सोत्पद्यमानवेष्टिक समस्तराजकियनमप्रवेस्यमाचद्रार्कार्णवक्षितिसरी["] पर्वतसमानकालिना पुत्रपौत्रांन्वयक्रमोपभोग्य पुर्वप्रतदेवब्रह्मदायवर्जमभ्यंतरशिध्य शकनृप[] कालातीतसंवच्छरशतचतुष्टये वैशाख्यं पौर्णमशि उदकातिस्वर्गेण प्रतिपादितं यतोस्योचि[9] तया ब्रह्मदायस्थिस्या कृषतः कर्षयतो भुंजतो भोजयतः प्रतिदिशतो वा न व्यासेधः प्रवर्ति[१] तव्यश्च तयागामिभिरापि नृपतिभिरास्मद्वंस्यैरन्या सामान्य भुमिदानफलमवेय बिन्दूलो[] लान्यनित्यैन्यैश्वर्याणि तृणालमाजलबिन्दुचण्चलण्च जिवितमकलय्य स्वदायोनिर्विसेषोयम["] स्मद्वायोनुमन्तव्य पलयितव्यःश्च तथा चोक्तं बहुभिर्वसुधा भुक्त राजभि सागरादिभिः जस्य जस्य य["] दा भुमिस्तस्य तस्य तदा फलं जश्वज्ञनतिमिरवृतमतिराच्छींद्यदाच्छिद्यमनमनुमोदेता व स पंचभिर्महा[1] पातकैरुपपातकैश्च शंयुक्त स्यादिति उक्तं च भगवता वेदव्यासेन व्यासेन षष्टिं वर्षसहस्रणि स्व "L. 3, read परिश्रान्त-कलङ्काति ; तरशुभचरितः | L. 1, read तचातुर्विद्या कौशिकसगोत्रच्छंदोग;-भट्ट. L. 4, read भटार्क राखण्ड वाखण्डितविक्रमः-L.,L.2, read भट्टगोविन्दाय; वैश्वदेवा, पञ्च'.-L. 8, read °षread दिगन्त'; °मेखलाया। प्राकृता.-L.6, read निपुणतरा- यान्तः चाघाटनानि; पूर्वतः L.4, read °दावी नदी, समुद्र न्तः-राजहंसः तारातिकरिघटा:-L.i, read धारा; उत्तर राघाटन सोद्ग:-L.b, rend कर °ण्यादेयः; करि, 'नार्दीकृत; L.R, rend इयातिसरलो; तुङ्गम; गंभीर विष्टिक, राजकीयानामप्रवेश्य आ-सरि'.-L.6, read समानकिरण (IL.s, rend सूनुर', गणधर, भूतनाथ.-L, 10, read | कालीन पौषान्वय भोग्यः पूर्वपत्न; "माभ्यंतरसिद्धया. L.7. रिपपुरा भेत्ता; चतुरंभो, मेखलाया भूत 'कृष्ट.- L. 11, | read वैशाख्यां पौर्णमास्यां; सर्गेण प्रतिपादितः. L. 9, read"तब्यः read लक्ष्मी, विबुध , L. 12, read बहुतर विस्तारी तथा; रिपि; रस्मद्वेश्यैर, सामान्यं भूमि बिन्दु-L. 10, read विशद.-L. 18, read तसकल-भूतल, विबुधी-सेवि- | नित्यान्यै ; तृणाग्रलग्न चञ्चलच; °माकलय्य; स्वदायनिर्वितः-L. 14, rend परिपूरण', बहुदक्च.-L. 15, read °देवः; शेषो.-L. 11, read स्मदा, मन्तव्यः पा भुक्ता; राजभिःसयुक्तक-L.16, read महत्तरादीन्स'; मया. L. 17, read यस्य यस्य. L. 12, read भूमि; यभाज्ञान, रागिन्यादाच्छिया पुण्ययशोभिवृद्धये. मानम देत वा. L. 13, read संयुक्तः सहस्त्राणि.

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440