Book Title: Indian Antiquary Vol 10
Author(s): Jas Burgess
Publisher: Swati Publications

Previous | Next

Page 388
________________ 342 THE INDIAN ANTIQUARY. Transcript of Gaya Inscription. [] ॐ नमो बुद्धाय शुद्धाय नमो धम्र्माय शर्मणे नमः सङ्घाय सिंहाय लङ्घनाय भवाम्बुधेः || [१] गुणसंपूर्णः [2] सर्व्वसौख्यैरलङ्कृतः । सुवेशश्च कमा देशो वसेत्पूर्व्वप्रदेशतः ॥ [२] तत्राभवन्नरपतिर्ज्जय तुङ्गसिंहः श्रीमानरातिनृपह [3] स्तिघटेक सिंहः अस्त्रे च शास्त्रनिचये च विचक्षणात्मा दाक्षिण्यलक्षणगणैः परिलक्षितश्च ।। [३] वाञ्छातोपि प्रदानं स ['] मधिकमखिले यस्य लोके समन्ताद्वैलक्ष्यात्कल्पवृक्षः क्वचिदगम तापचिजगति विदितोप्युत्तमो भूपतीनां तैस्तैः श्लाध्यैर्गुणीधरनघत दिव प्रेक्ष्य पृथ्वीमुपेक्ष्य | जैत्रात्खडूप्र [$] रतनुर्यश्च नोतुन शक्यः || [४] श्रीकामदे ["] नो हयान् ।। [५] कामः काम्यतया न [2] तारश्विरम् । अस्मादेव हि कार [8] वसिंहो भूतत्सूनुर्भानुसन्निभः । योदान्मार्गणवर्गेभ्यो हेलया हस्ति मस्यवशतो देवः प्रतापोदयादा सीत्सिंहसमः पराक्रमतया धर्माव त्रिभुवने यः ख्यातकीर्तिर्महानाम्र सान्वयधारितेन धरणीपालः कलानान्निधिः ।। [६] सच्चक्रनन्दकभु जो जगतो हितैषी लक्ष्मीपतिः क्षितिपतिः पुरुषोत्तमश्व | नारायणः [] प्रकट एष च तत्तनूजः श्रीमान्ब[10] योनिधिः साम्यं येन च ना ["] भूव पुरुषोत्तमसिंहनामा || [७] मर्यादापरिपालितक्षितितलोगाधोपि पामुयात्प्रविदुषा तेजस्विना जाड्यवान् । सिंहो दीनमृगान्तको प्यकरुणश्चन्द्रः क [12] क्रमेण यशसा कान्तेन तुल्यो न तु ॥ [८] सोयं द्रष्टुमिवोत्तमं जिनपुरं यातस्य पुण्यात्मनो रत्न श्रीदुहितुः मुतस्य लङ्काङ्कित येनाप्युत्तमवि [15] च तथा माणिक्यसिंहस्य हि । पुण्योद्देशवशाच्चकार रुचिरां शौद्धोदनेः श्रद्धया श्रीमद्गन्धकुटीमिमामिव कुटीं [14] कृतेः कान्तिवान् । शिक्षाकोटिविचक्षणः स्ववहितो [15] ניי] राजो गुरुविख्यातः खलु धर्मरक्षित यतिः क[10] चूडामणि शीलैः श्रीमदशोक चल्लमपि यो [DECEMBER, 1881. मोक्षस्य सौख्यस्य च ।। [९] अस्याः सन्ततकान्तिशान्तनरकध्वान्ता धिष्ठाय निष्ठापरः पृथ्वीमण्डलमण्डनस्य च कमाचक्रस्य र्म्मान्तरन्निर्ममे || [१०] प्रख्यातं हि सपादलक्षशिखरिक्ष्मापाल नत्वा विनीय स्वयं । अत्र च्छिन्दनरेन्द्रमिन्द्रसदृशं भ्रष्टे मुनेः शा सने स्थित्योद्वारमसौ चकार परमाश्वर्यं [18] न्ध्यं सदा रम्भासनिभभाविनीभिरभितो चेटीभिर _कलौ दुर्ज्जये || [११] पूजाः पूज्यतमस्य पञ्चमगतैर्व्याद्यैस्त्रिस • Read देशो वसत्पू

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440