Book Title: Ilatiputra Charitram
Author(s): Shubhsheel Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इलाती चरित्र ॥१॥ ॥ श्रीजिनाय नमः। ॥ श्रीचारित्रविजयगुरुभ्यो नमः ॥ ॥ अथ श्रीइलातीपुत्रचरित्रंप्रारभ्यते ॥ (द्वितीयावृत्तिः ) (कर्ता-श्रीशुभशोलगणी) छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज ( जामनगरवाळा ) अनित्यत्वादिकां शुद्धां। भावनां स्मरता हृदि॥ इलातीतनयस्येव । पुंसा मुक्तिरवाप्यते ॥१॥ इहैव जंबूद्वीपे भारते क्षेत्रे इलाभूषणा इलावर्धनाख्या पुरी बभूव. तत्र नराधिपशतसेव्योन्यायाध्वना राज्यं पालयन् जितशत्रुनामा राजाभृत्. तत्रैको व्यापारिशिरोमणिरिभ्यनामाश्रेष्ठी वसतिस्म. तस्य च शीलादिगुणगणधारिणी धारिण्यभिधा भार्यासीत्, संसारसुखानि भुंजानयोरपि तयोः किंचिदपत्यं नाभूत, तेन च तो दंपती निजमनसोर्दुःसां मन्यमानावास्ता; अथान्येद्यस्ताभ्यां श्रीजिनाधिष्टायिकाया इलादे. -- 0000000000 GGeeeeeeeeeeeeeeeee For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16