Book Title: Ilatiputra Charitram
Author(s): Shubhsheel Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandit इलाती चरित्रं ॥९॥ ॥९ ॥ SEARCHERSXS भृता. यतः-ते धतूरतरं वति भुवने प्रोन्मूल्य कल्पद्रमं । गृहति खलकर्करंनिजकरे प्रक्षिप्य चिंतामणि ॥ विक्रीय द्विरदं गिरींद्रसहशं क्रीणति ते रासभं । ये लब्धं परिहत्य धर्ममधमा धावंति भोगाशया ॥ १ ॥ एवं वैराग्यवासितहृदयो यावत् स इलातीपुत्रो वंशाग्रस्थितो ध्यायति, तावत्स कस्यचिन्म हेभ्यस्य गृहे भिक्षार्थ प्रविष्टान् कांश्चिन्मुनीन् स ददर्श. तदेव निजरूपनिर्जितरंभा, दिव्यवस्त्रालंकार8 धारिणी, चंद्रानना तम्य धनपनेर्वधूस्तेभ्यो मुनिभ्यो मिक्षादानार्थ हस्तधृतमनोहरमोदकस्थाला तदये समागत्य स्थिता. परं ते मुनयस्ता ललनां निजदृष्ट्यापि न विलोकयामासुः.त तो गृहोतभिक्षास्ते साधवस्ततो मद्यामेव न्यस्तदृष्टयो निवृत्ताः एवंविधान्निग्रहितेंद्रियांस्तान मुनीद दृष्ट्वा स इलातीपुत्रो निज हृदि दध्यो, धन्या एते मुनय एव वंदनीयाः, यतः-ते कह न वंदणिज्जा । रुवं दण परकलत्ताणं ॥ 4 धाराहयत्व वसहा । वच्चंति महीं पलोअंता ॥ १ ॥ अल सा होइ अकजे । पाणीनहे पंगुला सया होइ । परतत्तीसु य बहिरा । जच्चंधापरकलत्तेसु ॥ २ ॥ अहं त्वस्यां नीचकुलोत्पन्नायामपि नटकन्यययां षिषयसेवनवांछया लुब्धो जातोऽस्मि, अतो मां धिगस्तु. एवमात्मनिंदातत्परस्य, शुभभावदृढचित्तस्य, शुभ --xxxxx For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16