Book Title: Ilatiputra Charitram
Author(s): Shubhsheel Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir P R इलाती चरित्रं ॥११॥ तो देवलोकाच्च्युत इलावर्धने पुरेऽहं श्रेष्ठिपुत्रो जातः. स मोहिनीजीवोऽपि स्वर्गाच्च्युत्वा पूर्वभवे जातिमदकरणान्नटकुले पुत्रीत्वेन समुत्पन्ना, अथ पूर्वभवसंवंधेनास्मिन् भवेऽपि मम तस्यां भूरितरः स्नेहा जातः, तत श्रुत्वा वैराग्यवासितहृदयास्ते नृपनटात्मजादयः सर्वेऽपि जैनधर्म प्रतिपेदिरे. क्रमेण ते सर्वे॥११॥ | Sपि दीक्षां गृहीत्वा तीव्रतपोऽग्निना कमॆधनानि प्रज्वाल्य संप्राप्तकेवलज्ञाना मुक्तिं ययुः. ॥ इति श्रीइलातीपुत्रचरित्रं समाप्तम् ॥ श्रीरस्तु ॥ आ चरित्रनी बीजी आवृत्ति श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमाथी उद्धरोने तेनी मूलभाषामां बनता प्रयासे सुधारो वधारो करी जामनगरनिवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयने माटे पोताना श्रीजैनभास्करोदय प्रेसमां छापीने प्रसिद्ध कयु. ॥ समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥ RECAKEDARI For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16