Book Title: Ilatiputra Charitram
Author(s): Shubhsheel Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
P
R
इलाती चरित्रं
॥११॥
तो देवलोकाच्च्युत इलावर्धने पुरेऽहं श्रेष्ठिपुत्रो जातः. स मोहिनीजीवोऽपि स्वर्गाच्च्युत्वा पूर्वभवे जातिमदकरणान्नटकुले पुत्रीत्वेन समुत्पन्ना, अथ पूर्वभवसंवंधेनास्मिन् भवेऽपि मम तस्यां भूरितरः स्नेहा
जातः, तत श्रुत्वा वैराग्यवासितहृदयास्ते नृपनटात्मजादयः सर्वेऽपि जैनधर्म प्रतिपेदिरे. क्रमेण ते सर्वे॥११॥ | Sपि दीक्षां गृहीत्वा तीव्रतपोऽग्निना कमॆधनानि प्रज्वाल्य संप्राप्तकेवलज्ञाना मुक्तिं ययुः.
॥ इति श्रीइलातीपुत्रचरित्रं समाप्तम् ॥ श्रीरस्तु ॥ आ चरित्रनी बीजी आवृत्ति श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमाथी उद्धरोने तेनी मूलभाषामां बनता प्रयासे सुधारो वधारो करी जामनगरनिवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयने माटे पोताना श्रीजैनभास्करोदय प्रेसमां छापीने प्रसिद्ध कयु.
॥ समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥
RECAKEDARI
For Private and Personal Use Only

Page Navigation
1 ... 12 13 14 15 16