Book Title: Ilatiputra Charitram
Author(s): Shubhsheel Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
इलाती
चरित्र
116 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुत्र ! त्वं वंशोपरिविलजीनो नृत्यं कुरु ? एवं नृपादिष्टः स वंशोपरिस्थितस्तथा नृत्यं चकार यथा राजादयः सर्वेऽपि लोका निजहृदयेषु भृशमाश्चयं प्राप्ताः पुनस्तेन क्रूरहृदयेन राज्ञा प्रोक्तं त्वमथाकाशे नि. राधारो भृत्वा नृत्यं कुरु ? तत् श्रुत्वा तेनेलातिपुत्रेणापि तथैवं विहितं. अथैव नृत्यं कुर्वतोऽपि तस्येलातीपुत्रस्य मरणमजातं विलोक्य नृपो निजकुटिलाशयेन तस्य पार्श्वेवास्त्रयमेवमेव निराधारं नृत्यं कारयामास. अथ चतुर्थवारके नृपादेशेन वंशोपरि चटिन इलातीपुत्रस्तं नृपं निजप्रियायामासतमानसं निजमारणाभिलाषं च कुर्वतं स्वबुध्ध्या विज्ञाय चिंतयामास, अहो ! विषयवैषम्यं धिक् ! अयं राजापि मद नवाणविद्धो नीचकुलोत्पन्नायामप्यस्यां नव्यामासक्तो जातोऽस्ति ततश्च मां मारयितुं पुनः पुनर्नृत्यं कारयति. अरेरे! स्वर्गीय देवांगनोपमे सत्यपि निजांतःपुरे कामविहलोऽयं नप एतस्यामेवासक्तो जातः, धिगस्तु कामविकारं यत-सस्वाधीनेऽपि कलत्रे । नीचः परदारलंपटे भवति || संपूर्णेऽपि तटाके । काकः कुंभोदकं पिबति ॥ १ ॥ अरेरे! मया मातापित्रोर्वचनमुध्यैनंविधमकार्य कृतं, निर्मलेऽपि कुले केवलं विषयसुखवांछया कलंको दत्तः, अतो मां धिगस्तु एवंविधा विषयासक्तिर्मयात्रेव दुःखपरिणामरूपाऽनु
For Private and Personal Use Only
मुल
॥ ८ ॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16