Book Title: Ilatiputra Charitram Author(s): Shubhsheel Gani Publisher: Shravak Hiralal Hansraj View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra इलाती चरित्रं ॥ ५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तुकामो जातोऽस्ति इत्युक्त्वा लब्धपारितोषिकास्ते तु ततश्चलिता निजस्थाने ययुः ततः श्रेष्ठी पश्चातापं कुर्वन् निजपुत्रंप्रति जगाद भो पुत्र ! त्वं कुलीनः वणिक् पुत्रोऽसि, इमां चाकुलीनां नटकन्यां परितु कथमोहसे ? अहं ने रूपलावण्यादिगुणगणोपेता भूरिशो वणिक कन्याः परिणाययिष्ये, एवंविधानि पितुर्वचनानि श्रुत्वा स इलातीपुत्रोऽभाषत, हे तात ! अहमेतत् सर्वमपि जानामि, यन्नटकन्यापरिणयनं मे वणिश्रेष्ठ पुत्रस्य केवलमयोग्यमेवास्ति परं किं करोमि ? मदीयं मनस्तस्यामेव नटकन्याया मासक्तीभूतं वर्तते यतः — यत्र यस्य मनः सक्तं । शर्म तत्र स मान्यते ॥ मृद्विकां करभस्त्यक्त्वा । स्नुहीमेवान्ति भावतः ॥ १ ॥ एवंविधं निजपुत्रवचोनिशम्य पश्चात्तापपरः स श्रेष्ठी दध्यौ, अरेरे! मया स्वमेवाविचारितं कार्य कृतं यदस्य तेषां दुर्ललितानां कुसंगतिः कारिता, तम्याश्च स कुसंगत्या एवंविधं कटुफलं प्रादुर्मृतं. अथायं केनाप्युपायेने तो दुराग्रहान्निवारयितुमशक्योऽस्ति निषिधश्च स तदासक्तचितः चेदात्महत्यां करिष्यति, तदा मे का गतिर्भाविनी ? इतो व्याघ्र इतस्तटी इति न्यायो मम समापतितोऽस्ति इत्यादि ध्यात्वा विषण्णीभूतः स श्रेष्ठी तं लेखिकं नटपेटकस्वामिनमाकार्य कथयामास भो For Private and Personal Use Only मुल ॥ ५ ॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16