Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 9
________________ पृष्ठ २-३ १०-१२ १३-२४ २५-३२ ३३-३४ ३५-४५ ४६-५९ - वर्णनम् विषयानुक्रमणिका नवमः सर्गः विषयः प्रलोकाङ्कः १. शासनदेव्याः हीरविजयसूरिंप्रति पृच्छावर्णनम् २. श्रीहीरविजयसूरेः प्रतिपादनम् ७-१२ ३. सूरि प्रति शासनदेवतोक्तजयविमलमुनिभाव्याचार्यपदकथनवर्णनम् १-२५ ४ देव्याः सूरिगुणकीर्तनवर्णनम् २६-३० ५. उषाकालवर्णनम् ६. सूर्योदयवर्णनम् .... .. . ५५-७४ ७. विजयहीरसरिध्यानान्तरं वसतेरागमनवर्णनम ७५-७९ ८. अहम्मदाबादनगरेविजयसेनसरेराचार्यपदप्रदानमहोत्सववर्णनम् ८०-१०४ । ९. लुम्पाकमताधिपतिमेघजीऋषेः दीक्षाप्रदानमहोत्सववर्णनम् १०५-१३५ १०. अणहिल्लपुरपत्तने विजयसेनसरेराचार्यपदनन्दिवन्दकप्रदान ११, लाटमण्डलवर्तीगान्धारनगरवर्णनम् ... . १२. गान्धारनगरचातुर्मासवर्णनम् १५१-१५५ सर्गान्तवर्णनम् १५६-०० दशमः सर्गः । १. दिल्लीमण्डले दिल्लीपुरीवर्णनम् २. काबिलाधिपतिहमाउंसाहिसन्वकब्बरसाहेण नम् ११-६४ ३. फतेपुर (श्रीकरी) वर्णनम् ६५-७८ ४. अकबरसाहेराजसभावर्णनम् ७९-९६ ५. अकब्बरस्य सभासदं प्रति प्रश्नकरणकम् ९७-९८ ६. श्रीहीरविजयमुरिगुणकीर्तनवर्णनम् । ९९-१३० ७. सर्गसमाप्तिवर्णनम् १३१-०० एकादशः सर्गः १. अकब्बरसाहिहीरविजयसरिमाह्यातुमभीप्सावर्णनम् २. राजसभायां दूतयुग्मेन स्वस्वामिसाहेगुणकीर्तितवर्णनम् ४-१२ ३. साहिःसूरिमाह्वातुं दूतयुग्म साहिबखानप्रति प्रेषणम् ४. दृतेनार्पितसाहिफरमानपठनान्तरं खानोऽतिमादितः २५-३३ ५. साहिबखानाकारिताकमिपुरश्राद्धान् साहिफरमाननिवेदनम् ३४-४८ ६. श्राद्धलोकानां गंधारनगरे सुरेः प्रणिपातपूर्वकसाहिफर. माननिवेदनम् ४९-७६ ६६-६८ ६ ८-०० ७६-१११ ११२-१२१ १२२-१३४ १३५-१३६ १३६-१५७ १५८-०० १६०-१६४ १६५-१७१ १७२ १७५ १७६ १८२ १८३-१९८

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 482