Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 14
________________ हीरसौभाग्यम् [सर्ग ९ श्लो० ५-८ શ્લેકાથ હે સૂરિવર ! જેમ વજી સ્વામીએ સહસ્ત્રપત્ર કમલે માંગીને સમુદ્રપુત્રી લક્ષ્મીને કૃતાર્થ કરી હતી તેમ કેઈ કાર્યની મને આજ્ઞા કરીને કૃતાર્થ કરે પાપા निगद्येति जिनाधीशशासनामरसुन्दरी । भेजे जोषं मुखे शारदीनेव शिखिमण्डली ॥६॥ जिनानां सामान्यकेवलिनामधीशस्य तीर्थकरत्वात्स्वामिनः श्रीमहावीरस्य शासन स्यामरसुन्दरी देवाङ्गना इत्यमुना प्रकारेण निगद्य कथयित्वा मुखे वदने जोषं मौन भेजे सेवते स्म । 'जोषमासनविशिष्य बभाषे' इति नैषधे । तथा 'तृप्णी तूष्णीकां जोषं च मौने' इति हैम्याम् । मौन कृत्वा स्थितवतीत्यर्थः । केव । शिखिमण्डलीव । यथा शारदीना शरत्कालस'बन्धिनी । घनात्ययसमये इत्यर्थः । शिखिमण्डली मयूरमाला मुखे जोष भजते न ब्रवीतीत्यर्थः । यदुन माघकाव्ये-समय एव करोति बलाबल प्रणिगदन्त इतीव मनीषिणः। शरदि हंसरवापरुषीकृतस्वरमयूरमयूरमणीयताम् ॥' इति ॥ साथ આ પ્રમાણે કહીને, શરદકાળમાં જેમ મયૂરમંડળી મૌન ધારણ કરે તેમ શાસન वा भीन पा२९५ ४यु ॥ ६ ॥ यदास्यकौमुदीकान्तवाक्पीयूषाभिलाषिणी । चलचञ्चुचलच्चक्षुरिव सा रभसादभूत् ॥७॥ सा देवी रभसादौत्सुक्यात् चलचञ्चोश्चकोरस्य चलच्चक्षुश्चञ्चललोचना वनिता चकोरी तहदभूत्संजाता । किंभूता । यस्य सूरीन्द्रस्य आस्यमाननं तदेव कौमुदीकान्तश्चन्द्रस्तस्य वाग वाणी एव वचोरुप वा पीयूष सुधारसस्तदभिलषति वाञ्छतीत्येव शीला । 'कणे हत्य चकोरीणां गणः पीत्वा सुधारसम् । अजायत मदेनेव गुञ्जापुजारुणेक्षणाः ॥' इति ज्योत्स्नापाने सत्यपि चकोरीणां सुधापान कीर्तिकौमुद्याम् ॥ इति गुर्वाभिप्रायजिज्ञासया देवीप्रश्नः ॥ કલેકાર્થ: સૂરીન્દ્રના મુખચન્દ્રમાંથી વચનામૃતનું પાન કરવાની અભિલાષાવાળી શાસનદેવી ઉત્સુકતાથી ચપલનયના ચકેરીને જેવી બની જાળા वाचं वाचंयमश्रेणीरोहिणीरमणस्ततः । तत्पुरो ग्राहयामास सुधाया औरसीमिव ॥८॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 482