Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 17
________________ सर्ग ९ श्लो ० १४-१६ हीरसौभाग्यम् त्वया विश्राणिता देव विधिना स्व पदेन्दिरा । वाधिना विष्णुनेव श्रीश्चिरमेतेन रंस्यते ॥१४॥ हे देव हे भट्टारक, त्वया प्रभुणा स्वपदेन्दिरा निजपट्टलक्ष्मीविधिना पूर्वाचांसें रुक्तकृतप्रकारेण विश्राणिता प्रदत्ता सती एतेन जयविमलप्रज्ञांशेन सम चिर बहुकाल यावत् रस्यते क्रीडिष्यति । केव । श्रीरिव । यथा वार्धिना क्षीरनीरनिधिना विधिना वेदोक्तप्रकारेण विश्राणिता वितीर्णा पाणौ ग्राहिता श्रीनिजनन्दना लक्ष्मीविष्णुना स्वप्रेयसा साकं चिरं रमते ॥ હે દેવ, જેમ વિધાતાએ અર્પણ કરેલી સમુદ્રપુત્રી લક્ષ્મી વિષ્ણુ સાથે ચિરકાલ રમે છે તેમ આપે અર્પણ કરેલી પટ્ટલક્ષ્મી વિમલ મુનિ સાથે ચિરકાલ પર્યંત ક્રીડા - ४२. ॥ १४ ॥ ___ तं गुणैरप्रतीकाशं त्वदगुणश्रीः श्रयिष्यति । वल्ली विवर्धमानेब स्मयमानमहीरुहम् ॥ १५ ॥ हे सरिपुरंदर, त्वगुणश्रीः तव गुरुपरम्परायाता तपागच्छलक्ष्मीर्गुणैः शमदमार्जवमादवज्ञानादिभिरप्रतीकाशमनन्यसामान्य त जयविमल श्रयिष्यति सेविष्यते । केव । वल्लीव । यथा विवर्धमाना प्रावृषेण्यप्रवर्षत्पयोधराभिषेकप्रसभप्रवृद्धिं प्राप्नुवती लता स्मयमानं विकसितं पल्लवपत्रपुष्पफलकलापकलित महीरुहं पादप श्रयते भजते ॥ अर्थ હે સૂરિપુરંદર, વર્ષાઋતુના મેઘથી વધતી જતી લતા નવપલ્લવિત વૃક્ષને આશ્રય લે છે, તેમ આપની પરંપરાથી આવેલી તપાગચ્છની લક્ષ્મી, શમદમાદિગુણથી અસામાન્ય એવા વિમલમુનિને આશ્રય કરશે. . ૧૫ पट्टधुर्येऽङ्गजे राज्ञा युवराजे इवोर्जिते । त्वयास्मिन्निर्मिते कापि भाविनी शासनोन्नति : ॥१६॥ हे हीरविजयसूरे, त्वयास्मिन जयविमलप्रज्ञाने पट्टधुर्ये गणभारधुरीणे निर्मिते कृते काप्य तवैभवा जगदाश्चर्यकारिणी शासनस्य श्रीजिनमतस्योन्नति विनी भवित्री। केनेव । राज्ञेव । यथा भूमीपतिना ऊर्जिते प्रबलबले युवराजे पट्टधुये निजराज्यधुराधुरंधरे विहिते सति शासनानामुपलक्षणात पुरनगरग्रामजनपदानां न्यायविधिं विदधति सति समुन्नतिर्भवति । 'दीयतां दशलक्षानि शासनानि चतुर्दश' इति विक्रमार्क दानपत्रे श्लोकः । अथवा शासनस्याज्ञायाः काप्यद्वैता उन्नतिजायते । कोऽप्याज्ञां नोल्लघनयतीत्यर्थः ॥ साथ હે સુરિદેવ ! જેમ રાજા પિતાના પ્રબલ પરાક્રમી પુત્ર યુવરાજને રાજ્યની લગામ

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 482