Book Title: Haimnutan Laghu Prakriya
Author(s): Vijaychandrodaysuri, Chandrashekhar Jha
Publisher: Nemchand Melapchand Zaveri Jain Vadi Upashray Trust
View full book text
________________
४५
४७५
१८६ ४०९
३१६
२९१ ४६४ ३१६
६७२
हैमनूतनलघुप्रक्रिया सह. समः सधिसमि । ३।२।१२३॥ सहस्तेन । ३।१।२४॥ सहस्य सोऽन्यार्थे । ३।२११४३॥ सहात्तुल्य योगे । ७१।१७८॥ सहयाद्वा । ७११६२॥ सहार्थे । २।२।४६॥ सहिवहेरोच्चा वर्णस्या । १।३।४३॥ सातिहेतियूतिजूति ज्ञप्ति कीर्ति । ५।३।९४॥ सादेः । २।४।४९॥ साधकतमं करणम् । २।२।२४॥ साधुना । २।२।१०२॥ साधु पुष्यत् पच्यमाने । ६।३।११७॥ साधौ । ५।१।१५५॥ सामीप्येऽधोऽध्युपरि । ७।४।७९॥ सायंचिरं प्राहणे प्रगेऽव्ययात् । ६।३।८८॥ सायाह्मादयः । ३।११५३॥ सारवैश्वाक....हिरण्मयम् । ७।४।३०॥ साऽस्य पौर्णमासी । ६।२।९८॥ सिंहाध्यैः पूजायाम् । ३।१८९॥ सिवि परस्मै समानस्थाऽङिति । ४।३।४४॥ सिजय तन्याम् । ३।४।५३॥ सिजाशिषाऽवात्मने । ४।३।३५॥ .
३३० ३६९ २६६
w my w w 10 m m mr I m mms
w V
I w
५६९
३८४
५०७ ३५० ३६३ ५०४
. ९२
११३

Page Navigation
1 ... 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692