Book Title: Haimnutan Laghu Prakriya
Author(s): Vijaychandrodaysuri, Chandrashekhar Jha
Publisher: Nemchand Melapchand Zaveri Jain Vadi Upashray Trust
View full book text
________________
~~
१२५
३१६
४२७
४९६
अकारानुक्रमणिका सिजाशिषावात्मने । ४।३।३५॥ सिविदोऽभुवः । ४।२।९२॥ सिद्धिः स्याद्वादात् । १।१।२॥ सिद्धौतृतीया । २।२।४३॥ सिध्मादि क्षुद्र जन्तुरुग्म्यः । ७।२।२१॥ सुः पूजायाम् । ३।१।४४॥ सुखादेः । ७।२।६३॥ सुखादेरनुभवे । ३।४।३४॥ सुज्वार्थे संख्या बहुव्रीहिः । ३।१।१९॥ सुपूत्युत्सुरभिगन्धादिद् गुणे । ७।३।१४४॥ सुभ्वा दिभ्यः । ७।३।१८२॥ सुसंख्यात् । ७।३।१५०॥ सूतेः पञ्चम्याम् । ४।३।१३॥ सूत्राद् धारणे । ५।१।९३॥ सूयत्याध्योदितः । ४।२७०॥ सूर्यागस्त्ययोरीपेच । २।४।८९॥ सूर्याद् देवतायां वा । २।४।६४॥ सृघस्यदोभरक् । ५।२।७३॥ सृजीण नशष्ट्वरम् । ५।२।७७॥ सेः स्यांचरर्वा । ४।३७९॥ सेट्क्तयोः । ४।३।८४॥
२२९ ४७१ ४८१ ४८७.
४८२
११८ २५३ २७१ ४६७. ४६६ २८२.
२८३
१३९.. २७३.

Page Navigation
1 ... 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692