Book Title: Haimnutan Laghu Prakriya
Author(s): Vijaychandrodaysuri, Chandrashekhar Jha
Publisher: Nemchand Melapchand Zaveri Jain Vadi Upashray Trust
View full book text
________________
.
६२ ३०९ १३७ २०१ २३२ २३७ ५७४
हैमनूतनलघुप्रक्रिया स्यादेरिवे १७१५२॥ ... ‘स्यादौवः ।२।१।५७॥ स्यौजम मौशस्....प्रयीत्रयी प्रथमादिः ।१।१।१८॥ संस ध्वंस क्वस्सनडुहोदः ।२।१।६८॥ स्वतन्त्रः कर्ता ।२।२।२॥ स्वपेर्यच ।४।१।८०॥ स्वपोणावुः ।४।१।६२॥ स्वर ग्रह दश हन्भ्यः ....सिन्णोश्च ।३।४।६९।। 'स्वम्वुहो वा ।३।४ ९०॥ 'स्वरस्य परे प्राग्विधौ ।७।४।११०॥ स्वर हन्गमोः सनिधुटि ।४।१।१०४॥ स्वरात् । २।३।८५॥ स्वराच्छौ ।१।४।६५॥ स्वरादयोऽव्ययम् ।१।१॥३०॥ स्वरादुतो गुणादखरोः।२।४।३५॥ . स्वरादुपसर्गादृस्ति कित्यधः ।४।४।९॥ स्वरादे द्वितीयः । ४।१४॥ स्वरादेस्तासु ।४।४।३१॥ स्वरेतः ।४।३।७५॥ स्वरेभ्यः ।१।२॥३०॥ स्वरेवा । १।३।२४॥
२०२
GM G. cc • GAN

Page Navigation
1 ... 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692