SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ ४५ ४७५ १८६ ४०९ ३१६ २९१ ४६४ ३१६ ६७२ हैमनूतनलघुप्रक्रिया सह. समः सधिसमि । ३।२।१२३॥ सहस्तेन । ३।१।२४॥ सहस्य सोऽन्यार्थे । ३।२११४३॥ सहात्तुल्य योगे । ७१।१७८॥ सहयाद्वा । ७११६२॥ सहार्थे । २।२।४६॥ सहिवहेरोच्चा वर्णस्या । १।३।४३॥ सातिहेतियूतिजूति ज्ञप्ति कीर्ति । ५।३।९४॥ सादेः । २।४।४९॥ साधकतमं करणम् । २।२।२४॥ साधुना । २।२।१०२॥ साधु पुष्यत् पच्यमाने । ६।३।११७॥ साधौ । ५।१।१५५॥ सामीप्येऽधोऽध्युपरि । ७।४।७९॥ सायंचिरं प्राहणे प्रगेऽव्ययात् । ६।३।८८॥ सायाह्मादयः । ३।११५३॥ सारवैश्वाक....हिरण्मयम् । ७।४।३०॥ साऽस्य पौर्णमासी । ६।२।९८॥ सिंहाध्यैः पूजायाम् । ३।१८९॥ सिवि परस्मै समानस्थाऽङिति । ४।३।४४॥ सिजय तन्याम् । ३।४।५३॥ सिजाशिषाऽवात्मने । ४।३।३५॥ . ३३० ३६९ २६६ w my w w 10 m m mr I m mms w V I w ५६९ ३८४ ५०७ ३५० ३६३ ५०४ . ९२ ११३
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy