Book Title: Haimnutan Laghu Prakriya
Author(s): Vijaychandrodaysuri, Chandrashekhar Jha
Publisher: Nemchand Melapchand Zaveri Jain Vadi Upashray Trust
View full book text
________________
अकारानुक्रमणिका .
षः सोऽष्ट्यै ष्ठिवष्वष्कः । २।३।९८॥ षट्कतिकतिपयाथट् । ७।१।१६२॥ षढोः कः सि । २।१।६२॥ षष्ठीवाऽनादरे । २।२।१०८॥ . . . षष्ठ्यययत्नात्छेषे । ३।११७६॥ . षष्ठ्याः क्षेपे । ३।२१३०॥ षष्ठ्याऽन्त्यस्य । ७।४।१०६॥ षष्ठ्याः समुहे । ६।२।९॥ षष्ट्यादेरसंख्यादेः । ७।१।१५८॥ पात्पदे । २।३।९२॥ षितवर्गस्य । १।३।६४॥ ष्टिक्लम्बाचमः । ४।२।११०॥
१०३ ३३२ ५०१ ५५५ ५७२
४२१ ५६०
१॥ २२
१६४
"३६५
'३९६
संकटाभ्याम् । ७।३।८६॥ संख्या कात् सूत्रे । ६।२।१२८॥ संख्याऽतेश्चाऽशत्तिष्टेः कः । ६।४।१३०॥ संख्यातादहनश्च वा । ७।३।११७॥ संख्यातेक रात्ररत् । ७।३।११९॥ संख्वानांर्णाम् । १।४।३३॥ संख्याने । ३।१।१४६॥
५३८
५४६

Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692