Book Title: Haimanushasana Trikam
Author(s): Kalapurnasuri
Publisher: Mahavir Tattvagyan Pracharak Mandal
View full book text
________________ 117 - सप्तमाऽध्याये द्वितीयपादः (92) त्रप्च 1(109) वारे कृत्वम् (93) क-कुत्राऽत्रेह (110) द्वि-ति-चतुरः सुच् (94) सप्तम्याः (111) एकात् सकृञ्चास्य (95) किम्-यत्-तत्-सवैका- (112) बहोर्धाऽऽसन्ने ___ऽन्यात् काले दा (113) दिक्शब्दाद् दिग्(९६) सदा-ऽधुनेदानीं- देश-कालेषु प्रथमा तदानीमेतर्हि पश्चमी-सप्तम्याः (97) सद्यो ऽद्य-परेद्यव्यह्नि (114) ऊर्ध्वाद् रि-रिष्टातौ (98) पूर्वा-ऽपरा-ऽधरोत्तरा- उपश्चास्य ___ ऽन्या-ऽन्यतरेतरादेद्यस् (115) पूर्वा-ऽवरो-ऽधरे(९९) उभयाद् द्युस् च / भ्योऽसस्तातौ पुरव(१००) एषमः-परुत्-परारि धवैषाम् वर्षे .. (116) परा-ऽवरात् स्तात् (101) अनद्यतने हिः (117) दक्षिणोत्तराचाऽतस् (102) प्रकारे था (118) अधरा-ऽपराचाऽऽत् (103) कथमित्थम् (119) वा दक्षिणात् प्रथमा(१०४) सङ्ख्याया धा सप्तम्या आः (105) विचाले च (120) आ-ऽऽही दूरे (106) वैकाद् ध्यमञ् (121) वोत्तरातू (107) द्वि-र्धमजेधौ वा (122) अदूरे एनः (108) तद्वति धण् (123) लुबञ्चः
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f8e57c7f5c09c6b8f62f78fad040b99b30b5c637d50f78103194735c156f2de9.jpg)
Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182