Book Title: Haimanushasana Trikam
Author(s): Kalapurnasuri
Publisher: Mahavir Tattvagyan Pracharak Mandal
View full book text
________________ 159 श्रीकाव्यानुशासनसूत्राणि 15 स्वभावाख्यान जातिः / 16 स्तुतिनिन्दयोरऽन्यतरपरता व्याजस्तुतिः / 17 वाक्यस्यार्थनेकार्थता श्लेषः / 18 उत्कर्षापकर्षहेत्वोः साम्यस्य चोवतावनुक्तौ चोपमेयस्या धिक्य व्यतिरेकः / :19 विशेषस्य सामान्येन साधर्म्यवैधाभ्यां समर्थनमर्थान्तर न्यासः / 20 स्तुत्यै संशयोक्तिः ससंदेहः / 21 प्रकृताप्रकृताभ्यां प्रकृतापलापोऽपह्नुतिः / 22 पर्यायविनिमयौ परावृत्तिः / . 23 हेतोः साध्यावगमोऽनुमानम् / 24 सदृशदर्शनात्स्मरणं स्मृतिः / 25 विपर्ययो भ्रान्तिः / 26 क्रियाफलाऽभावोऽनर्थश्च विषमम् / 27 योग्यतया योगः समम् / 28 हेतौ कायें चैकत्र हेतुकार्यान्तरोक्तिर्युगपद्गुणक्रियाश्च समुच्चयः / 29 पृष्टेऽपृष्टे वान्यापोहफ्रोक्तिः परिसंख्या /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f3ef8ef3bce8daf142796115296aab50cdb80b0a525321bc338a38e762bcee4c.jpg)
Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182