Book Title: Gurupad Pooja
Author(s): Ajitsagarsuri
Publisher: Shamaldas Tuljaram Prantij

View full book text
Previous | Next

Page 89
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८० सर्वागमार्थविदखण्डितबोधगे हैं, विद्या पुरस्थजनमङ्गल हेतुराद्यः । अद्यामरेन्द्रपुरवासमनुप्रपन्नः, शून्यं विभाति जगदिष्टगुरो ? समस्तम् हे सूरिपुङ्गव ? विभो जनसंशयानां, छेत्ताऽधुना न सुलभः समतानिधानः । कं ज्ञानिनं समधिगम्य मनोभिलाषां, - पूर्णीकरिष्यति वचः सुधया जनोऽयम् विद्यावतां व्रतजुषां स्पृहणीयशीलः, शीलाङ्गभारवहनेऽतिधुरन्धरश्रीःः Acharya Shri Kailassagarsuri Gyanmandir अध्यात्ममण्डलविभावक आत्मनिष्टः, सुरीश बुद्धिजलधिः स्वदशां प्रयातः आनन्दमूर्त्तिरखिलागमसारवेदी, विज्ञातदर्शनमतोमतभेदभिन्नः । संप्राप्तपण्डितपदः कविराजराजः, सूरीशबुद्धिजलधिः स्वगतिं प्रपन्नः श्री विरशासनमिदं रुचिरं विभाति, यद्वाग्विलासविभवेन सुविस्तृतेन । यत्पादपङ्कजरतिः शुभदा नराणां, सूरीश बुद्धिजलधिः स्वगतिं प्रयातः हे सद्गुरो ! मतिसुधारक ? तावकीनं, पादारविन्दमतुलं सततं स्मरामि । For Private And Personal Use Only ॥३॥ ॥४॥ ॥५॥ ॥६॥ ॥७॥

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102