Book Title: Gurupad Pooja
Author(s): Ajitsagarsuri
Publisher: Shamaldas Tuljaram Prantij

View full book text
Previous | Next

Page 92
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्मूल्यात्मसमाधिना रिघुगणे स्वानन्दसौस्थितः, _श्रीमान् बुद्धिपयोधिमूरिसविता काऽस्तंगता संयतः॥८॥ शुद्धानन्दविधायक भवभयक्षोभान्तकं पावन, मूरीशाजितसागरेण विहितं गुर्वष्टकं शोभनम् । ये शृण्वन्ति हृदि स्मरन्ति मनुजा नित्यं पवित्रात्मना, तेषां सनिधितामयन्ति विविधाः संपत्तयः शोभनाः ॥९॥ गुरुगुणगीतम् कव्वाली. महानन्दं निरानन्दं, निराकारं निरावाघम् । सुखाकारं चिदानन्दं, पदं शुद्धं सदाभीष्टम् । क्रियाकाण्डं समभ्यस्तं, तपस्तप्तं त्रिधा गुप्तम् ! नरामरनाथसंभुक्तं, पदे मनसाऽपि नो क्लसम् ! प्रभो ! बुद्धिसुधासिन्धो ? स्मरामि त्वत्पदाम्भोजम् ॥१॥ भजनमैकान्तिकं कान्त, निरारम्भ जनानन्दम् । विशालं लालितं तावत्-कृपासागर ? मुनीशेन । सदा मूरीन्द्रमुणनिष्ठ ? महायोगीन्द्रपदधारिन् ? . प्रभो ॥२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102