Book Title: Gurupad Pooja
Author(s): Ajitsagarsuri
Publisher: Shamaldas Tuljaram Prantij

View full book text
Previous | Next

Page 95
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशदभूतिमाँल्लौकिको गणो, तवगुरो ? वच संपदा सदा; तदपि तावक दर्शनं वरं,नहि-जनः प्रभो ? विस्मरत्यहो ? ॥६॥ मधुमतीजनक्षेमदायक : विविधतत्त्वतो मीतमायक। विगतमन्युना संघपालक ? वरगुरो ? शुभं दर्शन त्व? ॥७॥ भवति शोभनस्त्वद्रतोजनो-निखिल सिद्धिमान् दुर्गतास्तथा ? परमभावतः प्रेमभाजन ? वितर दर्शनं बुद्धिवारिधे ? ॥८॥ भवारण्ये भ्रान्ता-जननमरणबातविधुराः, अनेके संयाता,-ध्रुवपदमखण्डात्मविभवाः । अयं ते सद्भावः समजनि महामोदजनक इदानीं स्वर्यातः किमु गुरुवर ? क्षेमसदन? ॥९॥ अजितसागरः मूरिरष्टकं, गुरुगुणप्रियः पावनं वरम् । श्रुतिपथं जना ये प्रकुर्वते, विहितवानलं ते शुभान्विताः ॥१०॥ श्रीसद्गुरुस्मरणम्. खग्धरावृत्तम्श्रीमन्तं ज्ञानवन्तं विशदमतिमतां संमतं चारुमति, सौभाग्यैकमधानं प्रवरसुखपदं सर्वशास्त्रप्रवीणम् । शुद्धानन्दप्रकाशं विबुधजनवरं कर्मभूमीवनित्रं, बुद्धयब्धि मूरिवर्य स्मरत भविजना: ? सद्गुरुं दिव्यरूपम् ॥२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102